इफिसियों 3:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 यत ईश्वरस्य नानारूपं ज्ञानं यत् साम्प्रतं समित्या स्वर्गे प्राधान्यपराक्रमयुक्तानां दूतानां निकटे प्रकाश्यते तदर्थं स यीशुना ख्रीष्टेन सर्व्वाणि सृष्टवान्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 যত ঈশ্ৱৰস্য নানাৰূপং জ্ঞানং যৎ সাম্প্ৰতং সমিত্যা স্ৱৰ্গে প্ৰাধান্যপৰাক্ৰমযুক্তানাং দূতানাং নিকটে প্ৰকাশ্যতে তদৰ্থং স যীশুনা খ্ৰীষ্টেন সৰ্ৱ্ৱাণি সৃষ্টৱান্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 যত ঈশ্ৱরস্য নানারূপং জ্ঞানং যৎ সাম্প্রতং সমিত্যা স্ৱর্গে প্রাধান্যপরাক্রমযুক্তানাং দূতানাং নিকটে প্রকাশ্যতে তদর্থং স যীশুনা খ্রীষ্টেন সর্ৱ্ৱাণি সৃষ্টৱান্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 ယတ ဤၑွရသျ နာနာရူပံ ဇ္ဉာနံ ယတ် သာမ္ပြတံ သမိတျာ သွရ္ဂေ ပြာဓာနျပရာကြမယုက္တာနာံ ဒူတာနာံ နိကဋေ ပြကာၑျတေ တဒရ္ထံ သ ယီၑုနာ ခြီၐ္ဋေန သရွွာဏိ သၖၐ္ဋဝါန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 yata Izvarasya nAnArUpaM jnjAnaM yat sAmprataM samityA svargE prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTE prakAzyatE tadarthaM sa yIzunA khrISTEna sarvvANi sRSTavAn| अध्यायं द्रष्टव्यम् |
tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|