Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অতো হেতো ৰ্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্ৰীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্ৰৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অতো হেতো র্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্রীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্রৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အတော ဟေတော ရ္ဘိန္နဇာတီယာနာံ ယုၐ္မာကံ နိမိတ္တံ ယီၑုခြီၐ္ဋသျ ဗန္ဒီ ယး သော'ဟံ ပေါ်လော ဗြဝီမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:1
30 अन्तरसन्दर्भाः  

kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


sa sahasrasenaapati.h sannidhaavaagamya paula.m dh.rtvaa "s.r"nkhaladvayena baddham aadi"sya taan p.r.s.tavaan e.sa ka.h? ki.m karmma caaya.m k.rtavaan?


tata.h sa tamaadaaya sahasrasenaapate.h samiipam upasthaaya kathitavaan, bhavata.h samiipe.asya kimapi nivedanamaaste tasmaat bandi.h paulo maamaahuuya bhavata.h samiipam enam aanetu.m praarthitavaan|


tata.h so.avaadiit bhavaan ye ye lokaa"sca mama kathaam adya "s.r.nvanti praaye.na iti nahi kintvetat "s.r"nkhalabandhana.m vinaa sarvvathaa te sarvve maad.r"saa bhavantvitii"svasya samiipe praarthaye.aham|


kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|


vaya.m yadi kli"syaamahe tarhi yu.smaaka.m saantvanaaparitraa.nayo.h k.rte kli"syaamahe yato.asmaabhi ryaad.r"saani du.hkhaani sahyante yu.smaaka.m taad.r"sadu.hkhaanaa.m sahanena tau saadhayi.syete ityasmin yu.smaanadhi mama d.r.dhaa pratyaa"saa bhavati|


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


parantu he bhraatara.h, yadyaham idaaniim api tvakcheda.m pracaarayeya.m tarhi kuta upadrava.m bhu njiya? tatk.rte kru"sa.m nirbbaadham abhavi.syat|


pa"syataaha.m paulo yu.smaan vadaami yadi chinnatvaco bhavatha tarhi khrii.s.tena kimapi nopakaari.syadhve|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


yato vaya.m yasmin vi"svasya d.r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca


ato.aha.m yu.smannimitta.m du.hkhabhogena klaanti.m yanna gacchaamiiti praarthaye yatastadeva yu.smaaka.m gaurava.m|


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


aha.m paula.h svahastaak.sare.na yu.smaan namaskaara.m j naapayaami yuuya.m mama bandhana.m smarata| yu.smaan pratyanugraho bhuuyaat| aamena|


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


khrii.s.tasya yii"saa.h k.rte mayaa saha bandiripaaphraa


idaanii.m yii"sukhrii.s.tasya bandidaasa"scaivambhuuto ya.h paula.h so.aha.m tvaa.m vinetu.m vara.m manye|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्