Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ittha.m sa khrii.s.tena yii"sunaasmaan prati svahitai.sitayaa bhaaviyuge.su svakiiyaanugrahasyaanupama.m nidhi.m prakaa"sayitum icchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 इत्थं स ख्रीष्टेन यीशुनास्मान् प्रति स्वहितैषितया भावियुगेषु स्वकीयानुग्रहस्यानुपमं निधिं प्रकाशयितुम् इच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ইত্থং স খ্ৰীষ্টেন যীশুনাস্মান্ প্ৰতি স্ৱহিতৈষিতযা ভাৱিযুগেষু স্ৱকীযানুগ্ৰহস্যানুপমং নিধিং প্ৰকাশযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ইত্থং স খ্রীষ্টেন যীশুনাস্মান্ প্রতি স্ৱহিতৈষিতযা ভাৱিযুগেষু স্ৱকীযানুগ্রহস্যানুপমং নিধিং প্রকাশযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဣတ္ထံ သ ခြီၐ္ဋေန ယီၑုနာသ္မာန် ပြတိ သွဟိတဲၐိတယာ ဘာဝိယုဂေၐု သွကီယာနုဂြဟသျာနုပမံ နိဓိံ ပြကာၑယိတုမ် ဣစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 itthaM sa khrISTEna yIzunAsmAn prati svahitaiSitayA bhAviyugESu svakIyAnugrahasyAnupamaM nidhiM prakAzayitum icchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:7
13 अन्तरसन्दर्भाः  

apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


vaya.m tasya "so.nitena muktim arthata.h paapak.samaa.m labdhavanta.h|


kintu karu.naanidhirii"svaro yena mahaapremnaasmaan dayitavaan


khrii.s.tayii"sunaa samite rmadhye sarvve.su yuge.su tasya dhanyavaado bhavatu| iti|


puurvvayuge.su maanavasantaanaasta.m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi.syadvaadina"sca pratyaatmanaa prakaa"sito.abhavat;


yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii.s.tasya caanugrahaad asmatprabho ryii"sukhrii.s.tasya naamno gaurava.m yu.smaasu yu.smaakamapi gaurava.m tasmin prakaa"si.syate|


kintvasmaaka.m traaturii"svarasya yaa dayaa marttyaanaa.m prati ca yaa priitistasyaa.h praadurbhaave jaate


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्