Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অত ইদানীং যূযম্ অসম্পৰ্কীযা ৱিদেশিনশ্চ ন তিষ্ঠনতঃ পৱিত্ৰলোকৈঃ সহৱাসিন ঈশ্ৱৰস্য ৱেশ্মৱাসিনশ্চাধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অত ইদানীং যূযম্ অসম্পর্কীযা ৱিদেশিনশ্চ ন তিষ্ঠনতঃ পৱিত্রলোকৈঃ সহৱাসিন ঈশ্ৱরস্য ৱেশ্মৱাসিনশ্চাধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတ ဣဒါနီံ ယူယမ် အသမ္ပရ္ကီယာ ဝိဒေၑိနၑ္စ န တိၐ္ဌနတး ပဝိတြလောကဲး သဟဝါသိန ဤၑွရသျ ဝေၑ္မဝါသိနၑ္စာဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ata idAnIM yUyam asamparkIyA vidEzinazca na tiSThanataH pavitralOkaiH sahavAsina Izvarasya vEzmavAsinazcAdhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:19
14 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


yat tasmin samaye yuuya.m khrii.s.taad bhinnaa israayelalokaanaa.m sahavaasaad duurasthaa.h pratij naasambalitaniyamaanaa.m bahi.h sthitaa.h santo niraa"saa nirii"svaraa"sca jagatyaadhvam iti|


asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|


yato .atraasmaaka.m sthaayi nagara.m na vidyate kintu bhaavi nagaram asmaabhiranvi.syate|


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


pa"syata vayam ii"svarasya santaanaa iti naamnaakhyaamahe, etena pitaasmabhya.m kiid.rk mahaaprema pradattavaan, kintu sa.msaarasta.m naajaanaat tatkaara.naadasmaan api na jaanaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्