Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 sa caagatya duuravarttino yu.smaan nika.tavarttino .asmaa.m"sca sandhe rma"ngalavaarttaa.m j naapitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 স চাগত্য দূৰৱৰ্ত্তিনো যুষ্মান্ নিকটৱৰ্ত্তিনো ঽস্মাংশ্চ সন্ধে ৰ্মঙ্গলৱাৰ্ত্তাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 স চাগত্য দূরৱর্ত্তিনো যুষ্মান্ নিকটৱর্ত্তিনো ঽস্মাংশ্চ সন্ধে র্মঙ্গলৱার্ত্তাং জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သ စာဂတျ ဒူရဝရ္တ္တိနော ယုၐ္မာန် နိကဋဝရ္တ္တိနော 'သ္မာံၑ္စ သန္ဓေ ရ္မင်္ဂလဝါရ္တ္တာံ ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sa cAgatya dUravarttinO yuSmAn nikaTavarttinO 'smAMzca sandhE rmaggalavArttAM jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:17
22 अन्तरसन्दर्भाः  

yadi sa yogyapaatra.m bhavati, tarhi tatkalyaa.na.m tasmai bhavi.syati, nocet saa"siiryu.smabhyameva bhavi.syati|


apara nca da"saanaa.m ruupyakha.n.daanaam ekakha.n.de haarite pradiipa.m prajvaalya g.rha.m sammaarjya tasya praapti.m yaavad yatnena na gave.sayati, etaad.r"sii yo.sit kaaste?


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


ya.m ye janaa na pratyaayan te tamuddi"sya katha.m praarthayi.syante? ye vaa yasyaakhyaana.m kadaapi na "srutavantaste ta.m katha.m pratye.syanti? apara.m yadi pracaarayitaaro na ti.s.thanti tadaa katha.m te "sro.syanti?


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


ato vaya.m khrii.s.tasya vinimayena dautya.m karmma sampaadayaamahe, ii"svara"scaasmaabhi ryu.smaan yaayaacyate tata.h khrii.s.tasya vinimayena vaya.m yu.smaan praarthayaamahe yuuyamii"svare.na sandhatta|


yato yuuya.m ta.m "srutavanto yaa satyaa "sik.saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa.m praaptavanta"sceti manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्