Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যতঃ স সন্ধিং ৱিধায তৌ দ্ৱৌ স্ৱস্মিন্ একং নুতনং মানৱং কৰ্ত্তুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যতঃ স সন্ধিং ৱিধায তৌ দ্ৱৌ স্ৱস্মিন্ একং নুতনং মানৱং কর্ত্তুং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယတး သ သန္ဓိံ ဝိဓာယ တော် ဒွေါ် သွသ္မိန် ဧကံ နုတနံ မာနဝံ ကရ္တ္တုံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:15
21 अन्तरसन्दर्भाः  

kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


yata.h sa evaasmaaka.m sandhi.h sa dvayam ekiik.rtavaan "satrutaaruupi.nii.m madhyavarttinii.m prabhedakabhitti.m bhagnavaan da.n.daaj naayukta.m vidhi"saastra.m sva"sariire.na luptavaa.m"sca|


svakiiyakru"se "satrutaa.m nihatya tenaivaikasmin "sariire tayo rdvayorii"svare.na sandhi.m kaarayitu.m ni"scatavaan|


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


yacca da.n.daaj naaruupa.m .r.napatram asmaaka.m viruddham aasiit tat pramaarjjitavaan "salaakaabhi.h kru"se baddhvaa duuriik.rtavaa.m"sca|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


yasya niruupa.na.m "sariirasambandhiiyavidhiyuktayaa vyavasthaayaa na bhavati kintvak.sayajiivanayuktayaa "saktyaa bhavati|


anena ta.m niyama.m nuutana.m gaditvaa sa prathama.m niyama.m puraataniik.rtavaan; yacca puraatana.m jiir.naa nca jaata.m tasya lopo nika.to .abhavat|


apara.m yaani svargiiyavastuunaa.m d.r.s.taantaaste.saam etai.h paavanam aava"syakam aasiit kintu saak.saat svargiiyavastuunaam etebhya.h "sre.s.theै rbalidaanai.h paavanamaava"syaka.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्