Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো ৱযং তস্য কাৰ্য্যং প্ৰাগ্ ঈশ্ৱৰেণ নিৰূপিতাভিঃ সৎক্ৰিযাভিঃ কালযাপনায খ্ৰীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো ৱযং তস্য কার্য্যং প্রাগ্ ঈশ্ৱরেণ নিরূপিতাভিঃ সৎক্রিযাভিঃ কালযাপনায খ্রীষ্টে যীশৌ তেন মৃষ্টাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဝယံ တသျ ကာရျျံ ပြာဂ် ဤၑွရေဏ နိရူပိတာဘိး သတ္ကြိယာဘိး ကာလယာပနာယ ခြီၐ္ဋေ ယီၑော် တေန မၖၐ္ဋာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:10
58 अन्तरसन्दर्भाः  

yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


kintu ya.h satkarmma karoti tasya sarvvaa.ni karmmaa.nii"svare.na k.rtaaniiti sathaa prakaa"sate tadabhipraaye.na sa jyoti.sa.h sannidhim aayaati|


ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|


apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


ye janaa.h khrii.s.ta.m yii"sum aa"sritya "saariirika.m naacaranta aatmikamaacaranti te.adhunaa da.n.daarhaa na bhavanti|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


etadartha.m vaya.m yena s.r.s.taa.h sa ii"svara eva sa caasmabhya.m satya"nkaarasya pa.nasvaruupam aatmaana.m dattavaan|


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


kintvadhunaa khrii.s.te yii"saavaa"sraya.m praapya puraa duuravarttino yuuya.m khrii.s.tasya "so.nitena nika.tavarttino.abhavata|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


sa ca khrii.s.tena yii"sunaasmaan tena saarddham utthaapitavaan svarga upave"sitavaa.m"sca|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


yu.smanmadhye yenottama.m karmma karttum aarambhi tenaiva yii"sukhrii.s.tasya dina.m yaavat tat saadhayi.syata ityasmin d.r.dhavi"svaaso mamaaste|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


sa svaya.m yu.smaakam anta.hkara.naani saantvayatu sarvvasmin sadvaakye satkarmma.ni ca susthiriikarotu ca|


sviik.rte"svarabhaktiinaa.m yo.sitaa.m yogyai.h satyarmmabhi.h svabhuu.sa.na.m kurvvataa.m|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


tathaiva satkarmmaa.nyapi prakaa"sante tadanyathaa sati pracchannaani sthaatu.m na "saknuvanti|


yo.amara ii"svarastasmin vi"svasantu sadaacaara.m kurvvantu satkarmmadhanena dhanino sukalaa daataara"sca bhavantu,


ato yadi ka"scid etaad.r"sebhya.h sva.m pari.skaroti tarhi sa paavita.m prabho.h kaaryyayogya.m sarvvasatkaaryyaayopayukta.m sammaanaarthaka nca bhaajana.m bhavi.syati|


tena ce"svarasya loko nipu.na.h sarvvasmai satkarmma.ne susajja"sca bhavati|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


tva nca sarvvavi.saye sva.m satkarmma.naa.m d.r.s.taanta.m dar"saya "sik.saayaa ncaavik.rtatva.m dhiirataa.m yathaartha.m


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa.nyanuti.s.theyustathaa taan d.r.dham aaj naapayeti mamaabhimata.m|taanyevottamaani maanavebhya.h phaladaani ca bhavanti|


apara.m premni satkriyaasu caikaikasyotsaahav.rddhyartham asmaabhi.h paraspara.m mantrayitavya.m|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


kintu sa yathaa jyoti.si varttate tathaa vayamapi yadi jyoti.si caraamastarhi paraspara.m sahabhaagino bhavaamastasya putrasya yii"sukhrii.s.tasya rudhira ncaasmaan sarvvasmaat paapaat "suddhayati|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्