Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যূযমপি সত্যং ৱাক্যম্ অৰ্থতো যুষ্মৎপৰিত্ৰাণস্য সুসংৱাদং নিশম্য তস্মিন্নেৱ খ্ৰীষ্টে ৱিশ্ৱসিতৱন্তঃ প্ৰতিজ্ঞাতেন পৱিত্ৰেণাত্মনা মুদ্ৰযেৱাঙ্কিতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যূযমপি সত্যং ৱাক্যম্ অর্থতো যুষ্মৎপরিত্রাণস্য সুসংৱাদং নিশম্য তস্মিন্নেৱ খ্রীষ্টে ৱিশ্ৱসিতৱন্তঃ প্রতিজ্ঞাতেন পৱিত্রেণাত্মনা মুদ্রযেৱাঙ্কিতাশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယူယမပိ သတျံ ဝါကျမ် အရ္ထတော ယုၐ္မတ္ပရိတြာဏသျ သုသံဝါဒံ နိၑမျ တသ္မိန္နေဝ ခြီၐ္ဋေ ဝိၑွသိတဝန္တး ပြတိဇ္ဉာတေန ပဝိတြေဏာတ္မနာ မုဒြယေဝါင်္ကိတာၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yUyamapi satyaM vAkyam arthatO yuSmatparitrANasya susaMvAdaM nizamya tasminnEva khrISTE vizvasitavantaH pratijnjAtEna pavitrENAtmanA mudrayEvAgkitAzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:13
38 अन्तरसन्दर्भाः  

tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa.ni daatu.m jaaniitha tarhyasmaaka.m svargastha.h pitaa nijayaacakebhya.h ki.m pavitram aatmaana.m na daasyati?


apara nca pa"syata pitraa yat pratij naata.m tat pre.sayi.syaami, ataeva yaavatkaala.m yuuya.m svargiiyaa.m "sakti.m na praapsyatha taavatkaala.m yiruu"saalamnagare ti.s.thata|


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


kintu yo g.rhlaati sa ii"svarasya satyavaaditva.m mudraa"ngita.m karoti|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


anantara.m te.saa.m sabhaa.m k.rtvaa ityaaj naapayat, yuuya.m yiruu"saalamo.anyatra gamanamak.rtvaa yastin pitraa"ngiik.rte mama vadanaat kathaa a"s.r.nuta tatpraaptim apek.sya ti.s.thata|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


sa ii"svarasya dak.si.nakare.nonnati.m praapya pavitra aatmina pitaa yama"ngiikaara.m k.rtavaan tasya phala.m praapya yat pa"syatha "s.r.nutha ca tadavar.sat|


yata.h khrii.s.tasya susa.mvaado mama lajjaaspada.m nahi sa ii"svarasya "saktisvaruupa.h san aa yihuudiiyebhyo .anyajaatiiyaan yaavat sarvvajaatiiyaanaa.m madhye ya.h ka"scid tatra vi"svasiti tasyaiva traa.na.m janayati|


apara nca sa yat sarvve.saam atvakchedinaa.m vi"svaasinaam aadipuru.so bhavet, te ca pu.nyavattvena ga.nyeran;


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


tasmaad khrii.s.tena yii"sunevraahiima aa"sii rbhinnajaatiiyaloke.su varttate tena vaya.m pratij naatam aatmaana.m vi"svaasena labdhu.m "saknuma.h|


yato yuuya.m ta.m "srutavanto yaa satyaa "sik.saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa.m praaptavanta"sceti manye|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


apara.m tvam ii"svarasya saak.saat sva.m pariik.sitam anindaniiyakarmmakaari.na nca satyamatasya vaakyaanaa.m sadvibhajane nipu.na nca dar"sayitu.m yatasva|


tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt||


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


yato hetostraa.naajanaka ii"svarasyaanugraha.h sarvvaan maanavaan pratyuditavaan


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


ato heto ryuuya.m sarvvaam a"sucikriyaa.m du.s.tataabaahulya nca nik.sipya yu.smanmanasaa.m paritraa.ne samartha.m ropita.m vaakya.m namrabhaavena g.rhliita|


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


anantara.m suuryyodayasthaanaad udyan apara eko duuto mayaa d.r.s.ta.h so.amare"svarasya mudraa.m dhaarayati, ye.su cartu.su duute.su p.rthiviisamudrayo rhi.msanasya bhaaro dattastaan sa uccairida.m avadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्