Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 phalata.h khrii.s.tasya yanniguu.dhavaakyakaara.naad aha.m baddho.abhava.m tatprakaa"saaye"svaro yat madartha.m vaagdvaara.m kuryyaat, aha nca yathocita.m tat prakaa"sayitu.m "saknuyaam etat praarthayadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ফলতঃ খ্ৰীষ্টস্য যন্নিগূঢৱাক্যকাৰণাদ্ অহং বদ্ধোঽভৱং তৎপ্ৰকাশাযেশ্ৱৰো যৎ মদৰ্থং ৱাগ্দ্ৱাৰং কুৰ্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্ৰকাশযিতুং শক্নুযাম্ এতৎ প্ৰাৰ্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ফলতঃ খ্রীষ্টস্য যন্নিগূঢৱাক্যকারণাদ্ অহং বদ্ধোঽভৱং তৎপ্রকাশাযেশ্ৱরো যৎ মদর্থং ৱাগ্দ্ৱারং কুর্য্যাৎ, অহঞ্চ যথোচিতং তৎ প্রকাশযিতুং শক্নুযাম্ এতৎ প্রার্থযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဖလတး ခြီၐ္ဋသျ ယန္နိဂူဎဝါကျကာရဏာဒ် အဟံ ဗဒ္ဓေါ'ဘဝံ တတ္ပြကာၑာယေၑွရော ယတ် မဒရ္ထံ ဝါဂ္ဒွါရံ ကုရျျာတ်, အဟဉ္စ ယထောစိတံ တတ် ပြကာၑယိတုံ ၑက္နုယာမ် ဧတတ် ပြာရ္ထယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:4
10 अन्तरसन्दर्भाः  

he parame"svara adhunaa te.saa.m tarjana.m garjana nca "s.r.nu;


tata.h pitaronyapreritaa"sca pratyavadan maanu.sasyaaj naagraha.naad ii"svarasyaaj naagraha.nam asmaakamucitam|


iid.r"sii.m pratyaa"saa.m labdhvaa vaya.m mahatii.m pragalbhataa.m prakaa"sayaama.h|


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


yu.smaakam aalaapa.h sarvvadaanugrahasuucako lava.nena susvaadu"sca bhavatu yasmai yaduttara.m daatavya.m tad yu.smaabhiravagamyataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्