Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 kevalameta ii"svararaajye mama saantvanaajanakaa.h sahakaari.no.abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 केवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কেৱলমেত ঈশ্ৱৰৰাজ্যে মম সান্ত্ৱনাজনকাঃ সহকাৰিণোঽভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কেৱলমেত ঈশ্ৱররাজ্যে মম সান্ত্ৱনাজনকাঃ সহকারিণোঽভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကေဝလမေတ ဤၑွရရာဇျေ မမ သာန္တွနာဇနကား သဟကာရိဏော'ဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kEvalamEta IzvararAjyE mama sAntvanAjanakAH sahakAriNO'bhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:11
16 अन्तरसन्दर्भाः  

tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


tata.h pitare yiruu"saalamnagara.m gatavati tvakchedino lokaastena saha vivadamaanaa avadan,


apara nca khrii.s.tasya yii"so.h karmma.ni mama sahakaari.nau mama praa.narak.saartha nca svapraa.naan pa.niik.rtavantau yau pri.skillaakkilau tau mama namaskaara.m j naapayadhva.m|


ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


puraa janmanaa bhinnajaatiiyaa hastak.rta.m tvakcheda.m praaptai rlokai"scaacchinnatvaca itinaamnaa khyaataa ye yuuya.m tai ryu.smaabhirida.m smarttavya.m


he mama satya sahakaarin tvaamapi viniiya vadaami etayorupakaarastvayaa kriyataa.m yataste kliiminaadibhi.h sahakaaribhi.h saarddha.m susa.mvaadapracaara.naaya mama saahaayyaartha.m pari"sramam akurvvataa.m te.saa.m sarvve.saa.m naamaani ca jiivanapustake likhitaani vidyante|


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


he bhraatara.h, vaarttaamimaa.m praapya yu.smaanadhi vi"se.sato yu.smaaka.m kle"sadu.hkhaanyadhi yu.smaaka.m vi"svaasaad asmaaka.m saantvanaajaayata;


yataste bahavo .avaadhyaa anarthakavaakyavaadina.h prava ncakaa"sca santi vi"se.sata"schinnatvacaa.m madhye kecit taad.r"saa lokaa.h santi|


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


mama sahakaari.no maarka aari.s.taarkho diimaa luuka"sca tvaa.m namaskaara.m vedayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्