कुलुस्सियों 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 आरिष्टार्खनामा मम सहबन्दी बर्णब्बा भागिनेयो मार्को युष्टनाम्ना विख्यातो यीशुश्चैते छिन्नत्वचो भ्रातरो युष्मान् नमस्कारं ज्ञापयन्ति, तेषां मध्ये मार्कमधि यूयं पूर्व्वम् आज्ञापिताः स यदि युष्मत्समीपम् उपतिष्ठेत् तर्हि युष्माभि र्गृह्यतां। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 আৰিষ্টাৰ্খনামা মম সহবন্দী বৰ্ণব্বা ভাগিনেযো মাৰ্কো যুষ্টনাম্না ৱিখ্যাতো যীশুশ্চৈতে ছিন্নৎৱচো ভ্ৰাতৰো যুষ্মান্ নমস্কাৰং জ্ঞাপযন্তি, তেষাং মধ্যে মাৰ্কমধি যূযং পূৰ্ৱ্ৱম্ আজ্ঞাপিতাঃ স যদি যুষ্মৎসমীপম্ উপতিষ্ঠেৎ তৰ্হি যুষ্মাভি ৰ্গৃহ্যতাং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 আরিষ্টার্খনামা মম সহবন্দী বর্ণব্বা ভাগিনেযো মার্কো যুষ্টনাম্না ৱিখ্যাতো যীশুশ্চৈতে ছিন্নৎৱচো ভ্রাতরো যুষ্মান্ নমস্কারং জ্ঞাপযন্তি, তেষাং মধ্যে মার্কমধি যূযং পূর্ৱ্ৱম্ আজ্ঞাপিতাঃ স যদি যুষ্মৎসমীপম্ উপতিষ্ঠেৎ তর্হি যুষ্মাভি র্গৃহ্যতাং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 အာရိၐ္ဋာရ္ခနာမာ မမ သဟဗန္ဒီ ဗရ္ဏဗ္ဗာ ဘာဂိနေယော မာရ္ကော ယုၐ္ဋနာမ္နာ ဝိချာတော ယီၑုၑ္စဲတေ ဆိန္နတွစော ဘြာတရော ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယန္တိ, တေၐာံ မဓျေ မာရ္ကမဓိ ယူယံ ပူရွွမ် အာဇ္ဉာပိတား သ ယဒိ ယုၐ္မတ္သမီပမ် ဥပတိၐ္ဌေတ် တရှိ ယုၐ္မာဘိ ရ္ဂၖဟျတာံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM| अध्यायं द्रष्टव्यम् |
tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|