Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 he svaamina.h, yuuya.m bhaaryyaasu priiyadhva.m taa.h prati paru.saalaapa.m maa kurudhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে স্ৱামিনঃ, যূযং ভাৰ্য্যাসু প্ৰীযধ্ৱং তাঃ প্ৰতি পৰুষালাপং মা কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে স্ৱামিনঃ, যূযং ভার্য্যাসু প্রীযধ্ৱং তাঃ প্রতি পরুষালাপং মা কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ သွာမိနး, ယူယံ ဘာရျျာသု ပြီယဓွံ တား ပြတိ ပရုၐာလာပံ မာ ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:19
14 अन्तरसन्दर्भाः  

ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


apara.m ka.tuvaakya.m ro.sa.h ko.sa.h kalaho nindaa sarvvavidhadve.sa"scaitaani yu.smaaka.m madhyaad duuriibhavantu|


apara nca he puru.saa.h, yuuya.m khrii.s.ta iva svasvayo.sitsu priiyadhva.m|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


he pitara.h, yu.smaaka.m santaanaa yat kaataraa na bhaveyustadartha.m taan prati maa ro.sayata|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्