Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতএৱ যূযম্ ঈশ্ৱৰস্য মনোভিলষিতাঃ পৱিত্ৰাঃ প্ৰিযাশ্চ লোকা ইৱ স্নেহযুক্তাম্ অনুকম্পাং হিতৈষিতাং নম্ৰতাং তিতিক্ষাং সহিষ্ণুতাঞ্চ পৰিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতএৱ যূযম্ ঈশ্ৱরস্য মনোভিলষিতাঃ পৱিত্রাঃ প্রিযাশ্চ লোকা ইৱ স্নেহযুক্তাম্ অনুকম্পাং হিতৈষিতাং নম্রতাং তিতিক্ষাং সহিষ্ণুতাঞ্চ পরিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတဧဝ ယူယမ် ဤၑွရသျ မနောဘိလၐိတား ပဝိတြား ပြိယာၑ္စ လောကာ ဣဝ သ္နေဟယုက္တာမ် အနုကမ္ပာံ ဟိတဲၐိတာံ နမြတာံ တိတိက္ၐာံ သဟိၐ္ဏုတာဉ္စ ပရိဓဒ္ဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:12
50 अन्तरसन्दर्भाः  

tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa.nino rak.sa.na.m bhavitu.m na "saknuyaat, kintu manoniitamanujaanaa.m k.rte sa kaalo hsviikari.syate|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


apara nca parame"svaro yadi tasya samayasya sa.mk.sepa.m na karoti tarhi kasyaapi praa.nabh.rto rak.saa bhavitu.m na "sak.syati, kintu yaan janaan manoniitaan akarot te.saa.m svamanoniitaanaa.m heto.h sa tadanehasa.m sa.mk.sepsyati|


yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


anyacca sa nijaduutaan prahitya nabhobhuumyo.h siimaa.m yaavad jagata"scaturdigbhya.h svamanoniitalokaan sa.mgrahii.syati|


uurdvvaat suuryyamudaayyaivaasmabhya.m praadaattu dar"sana.m| tayaanukampayaa svasya lokaanaa.m paapamocane|


ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


prema cirasahi.s.nu hitai.si ca, prema nirdve.sam a"sa.tha.m nirgarvva nca|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


asmaasu sa prathama.m priitavaan iti kaara.naad vaya.m tasmin priiyaamahe|


tavaabhirucitaayaa bhaginyaa baalakaastvaa.m namaskaara.m j naapayanti| aamen|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्