Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 saa yadvat k.rsna.m jagad abhigacchati tadvad yu.smaan apyabhyagamat, yuuya nca yad dinam aarabhye"svarasyaanugrahasya vaarttaa.m "srutvaa satyaruupe.na j naatavantastadaarabhya yu.smaaka.m madhye.api phalati varddhate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সা যদ্ৱৎ কৃস্নং জগদ্ অভিগচ্ছতি তদ্ৱদ্ যুষ্মান্ অপ্যভ্যগমৎ, যূযঞ্চ যদ্ দিনম্ আৰভ্যেশ্ৱৰস্যানুগ্ৰহস্য ৱাৰ্ত্তাং শ্ৰুৎৱা সত্যৰূপেণ জ্ঞাতৱন্তস্তদাৰভ্য যুষ্মাকং মধ্যেঽপি ফলতি ৱৰ্দ্ধতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সা যদ্ৱৎ কৃস্নং জগদ্ অভিগচ্ছতি তদ্ৱদ্ যুষ্মান্ অপ্যভ্যগমৎ, যূযঞ্চ যদ্ দিনম্ আরভ্যেশ্ৱরস্যানুগ্রহস্য ৱার্ত্তাং শ্রুৎৱা সত্যরূপেণ জ্ঞাতৱন্তস্তদারভ্য যুষ্মাকং মধ্যেঽপি ফলতি ৱর্দ্ধতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သာ ယဒွတ် ကၖသ္နံ ဇဂဒ် အဘိဂစ္ဆတိ တဒွဒ် ယုၐ္မာန် အပျဘျဂမတ်, ယူယဉ္စ ယဒ် ဒိနမ် အာရဘျေၑွရသျာနုဂြဟသျ ဝါရ္တ္တာံ ၑြုတွာ သတျရူပေဏ ဇ္ဉာတဝန္တသ္တဒါရဘျ ယုၐ္မာကံ မဓျေ'ပိ ဖလတိ ဝရ္ဒ္ဓတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyanjca yad dinam ArabhyEzvarasyAnugrahasya vArttAM zrutvA satyarUpENa jnjAtavantastadArabhya yuSmAkaM madhyE'pi phalati varddhatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:6
36 अन्तरसन्दर्भाः  

apara.m sarvvade"siiyalokaan pratimaak.sii bhavitu.m raajasya "subhasamaacaara.h sarvvajagati pracaari.syate, etaad.r"si sati yugaanta upasthaasyati|


ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


tathaa kiyanti biijaanyuttamabhuumau patitaani taani sa.mv.rdvya phalaanyutpaaditaani kiyanti biijaani tri.m"sadgu.naani kiyanti .sa.s.tigu.naani kiyanti "satagu.naani phalaani phalitavanti|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


kintu yadaa satyabhaktaa aatmanaa satyaruupe.na ca piturbhajana.m kari.syante samaya etaad.r"sa aayaati, varam idaaniimapi vidyate ; yata etaad.r"so bhatkaan pitaa ce.s.tate|


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


tato lokaa uccai.hkaara.m pratyavadan, e.sa manujaravo na hi, ii"svariiyarava.h|


tata.h thuyaatiiraanagariiyaa dhuu.saraambaravikraayi.nii ludiyaanaamikaa yaa ii"svarasevikaa yo.sit "srotrii.naa.m madhya aasiit tayaa pauloktavaakyaani yad g.rhyante tadartha.m prabhustasyaa manodvaara.m muktavaan|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


kevala.m taanyeva vinaanyasya kasyacit karmma.no var.nanaa.m karttu.m pragalbho na bhavaami| tasmaat aa yiruu"saalama illuurika.m yaavat sarvvatra khrii.s.tasya susa.mvaada.m praacaaraya.m|


ato mayaa tat karmma saadhayitvaa tasmin phale tebhya.h samarpite yu.smanmadhyena spaaniyaade"so gami.syate|


tasyaa mantra.naayaa j naana.m labdhvaa mayaa ya.h susa.mvaado yii"sukhrii.s.tamadhi pracaaryyate, tadanusaaraad yu.smaan dharmme susthiraan karttu.m samartho yo.advitiiya.h


yu.smaaka.m de"so.asmaabhiragantavyastasmaad vaya.m svasiimaam ulla"nghaamahe tannahi yata.h khrii.s.tasya susa.mvaadenaapare.saa.m praag vayameva yu.smaan praaptavanta.h|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yu.smadartham ii"svare.na mahya.m dattasya varasya niyama.h kiid.r"sastad yu.smaabhira"sraaviiti manye|


yato yuuya.m ta.m "srutavanto yaa satyaa "sik.saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa.m praaptavanta"sceti manye|


yo navapuru.sa ii"svaraanuruupe.na pu.nyena satyataasahitena


diipte ryat phala.m tat sarvvavidhahitai.sitaayaa.m dharmme satyaalaape ca prakaa"sate|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


aha.m yad daana.m m.rgaye tannahi kintu yu.smaaka.m laabhavarddhaka.m phala.m m.rgaye|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


yato.asmaaka.m susa.mvaada.h kevala"sabdena yu.smaan na pravi"sya "saktyaa pavitre.naatmanaa mahotsaahena ca yu.smaan praavi"sat| vayantu yu.smaaka.m k.rte yu.smanmadhye kiid.r"saa abhavaama tad yu.smaabhi rj naayate|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्