Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tat niguu.dha.m vaakya.m puurvvayuge.su puurvvapuru.sebhya.h pracchannam aasiit kintvidaanii.m tasya pavitralokaanaa.m sannidhau tena praakaa"syata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तत् निगूढं वाक्यं पूर्व्वयुगेषु पूर्व्वपुरुषेभ्यः प्रच्छन्नम् आसीत् किन्त्विदानीं तस्य पवित्रलोकानां सन्निधौ तेन प्राकाश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৎ নিগূঢং ৱাক্যং পূৰ্ৱ্ৱযুগেষু পূৰ্ৱ্ৱপুৰুষেভ্যঃ প্ৰচ্ছন্নম্ আসীৎ কিন্ত্ৱিদানীং তস্য পৱিত্ৰলোকানাং সন্নিধৌ তেন প্ৰাকাশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তৎ নিগূঢং ৱাক্যং পূর্ৱ্ৱযুগেষু পূর্ৱ্ৱপুরুষেভ্যঃ প্রচ্ছন্নম্ আসীৎ কিন্ত্ৱিদানীং তস্য পৱিত্রলোকানাং সন্নিধৌ তেন প্রাকাশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတ် နိဂူဎံ ဝါကျံ ပူရွွယုဂေၐု ပူရွွပုရုၐေဘျး ပြစ္ဆန္နမ် အာသီတ် ကိန္တွိဒါနီံ တသျ ပဝိတြလောကာနာံ သန္နိဓော် တေန ပြာကာၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:26
11 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


te pratyavadan, asmaan na kopi karmama.ni niyu.mkte| tadaanii.m sa kathitavaan, yuuyamapi mama draak.saak.setra.m yaata, tena yogyaa.m bh.rti.m lapsyatha|


tadaa sa taanuditavaan ii"svararaajyasya niguu.dhavaakya.m boddhu.m yu.smaakamadhikaaro.asti;


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


kintu kaalaavasthaayaa.h puurvvasmaad yat j naanam asmaaka.m vibhavaartham ii"svare.na ni"scitya pracchanna.m tanniguu.dham ii"svariiyaj naana.m prabhaa.saamahe|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्