Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্ত্ৱেতদৰ্থং যুষ্মাভি ৰ্বদ্ধমূলৈঃ সুস্থিৰৈশ্চ ভৱিতৱ্যম্, আকাশমণ্ডলস্যাধঃস্থিতানাং সৰ্ৱ্ৱলোকানাং মধ্যে চ ঘুষ্যমাণো যঃ সুসংৱাদো যুষ্মাভিৰশ্ৰাৱি তজ্জাতাযাং প্ৰত্যাশাযাং যুষ্মাভিৰচলৈ ৰ্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্ত্ৱেতদর্থং যুষ্মাভি র্বদ্ধমূলৈঃ সুস্থিরৈশ্চ ভৱিতৱ্যম্, আকাশমণ্ডলস্যাধঃস্থিতানাং সর্ৱ্ৱলোকানাং মধ্যে চ ঘুষ্যমাণো যঃ সুসংৱাদো যুষ্মাভিরশ্রাৱি তজ্জাতাযাং প্রত্যাশাযাং যুষ্মাভিরচলৈ র্ভৱিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တွေတဒရ္ထံ ယုၐ္မာဘိ ရ္ဗဒ္ဓမူလဲး သုသ္ထိရဲၑ္စ ဘဝိတဝျမ်, အာကာၑမဏ္ဍလသျာဓးသ္ထိတာနာံ သရွွလောကာနာံ မဓျေ စ ဃုၐျမာဏော ယး သုသံဝါဒေါ ယုၐ္မာဘိရၑြာဝိ တဇ္ဇာတာယာံ ပြတျာၑာယာံ ယုၐ္မာဘိရစလဲ ရ္ဘဝိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:23
72 अन्तरसन्दर्भाः  

atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


yo jano gabhiira.m khanitvaa paa.saa.nasthale bhitti.m nirmmaaya svag.rha.m racayati tena saha tasyopamaa bhavati; yata aaplaavijalametya tasya muule vegena vahadapi tadgeha.m laa.dayitu.m na "saknoti yatastasya bhitti.h paa.saa.nopari ti.s.thati|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


sa jano.asmaaka.m madhyavarttii san asyaa.h sevaayaa a.m"sam alabhata|


san nijasthaanam agacchat, tatpada.m labdhum enayo rjanayo rmadhye bhavataa ko.abhirucitastadasmaan dar"syataa.m|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


tasmin samaye p.rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


kintu samutti.s.tha tva.m yad d.r.s.tavaan ita.h puna nca yadyat tvaa.m dar"sayi.syaami te.saa.m sarvve.saa.m kaaryyaa.naa.m tvaa.m saak.si.na.m mama sevaka nca karttum dar"sanam adaam|


tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|


tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|


bhinnajaatiiyaa.h pavitre.naatmanaa paavitanaivedyaruupaa bhuutvaa yad graahyaa bhaveyustannimittamaham ii"svarasya susa.mvaada.m pracaarayitu.m bhinnajaatiiyaanaa.m madhye yii"sukhrii.s.tasya sevakatva.m daana.m ii"svaraat labdhavaanasmi|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


te ki.m khrii.s.tasya paricaarakaa.h? aha.m tebhyo.api tasya mahaaparicaaraka.h; kintu nirbbodha iva bhaa.se, tebhyo.apyaha.m bahupari"srame bahuprahaare bahuvaara.m kaaraayaa.m bahuvaara.m praa.nanaa"sasa.m"saye ca patitavaan|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


apara nca vaya.m karu.naabhaajo bhuutvaa yad etat paricaarakapadam alabhaamahi naatra klaamyaama.h,


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yu.smadartha.m mayaa ya.h pari"sramo.akaari sa viphalo jaata iti yu.smaanadhyaha.m bibhemi|


yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|


puurvva.m yuuya.m sundaram adhaavata kintvidaanii.m kena baadhaa.m praapya satyataa.m na g.rhliitha?


satkarmmakara.ne.asmaabhira"sraantai rbhavitavya.m yato.aklaantausti.s.thadbhirasmaabhirupayuktasamaye tat phalaani lapsyante|


yu.smaaka.m j naanacak.suu.m.si ca diiptiyuktaani k.rtvaa tasyaahvaana.m kiid.r"syaa pratyaa"sayaa sambalita.m pavitralokaanaa.m madhye tena datto.adhikaara.h kiid.r"sa.h prabhaavanidhi rvi"svaasi.su caasmaasu prakaa"samaanasya


tena k.rtsnaa nirmmiti.h sa.mgrathyamaanaa prabho.h pavitra.m mandira.m bhavitu.m varddhate|


khrii.s.tastu vi"svaasena yu.smaaka.m h.rdaye.su nivasatu| prema.ni yu.smaaka.m baddhamuulatva.m susthiratva nca bhavatu|


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


yata ii"svarasya mantra.nayaa yu.smadartham ii"svariiyavaakyasya pracaarasya bhaaro mayi samapitastasmaad aha.m tasyaa.h samite.h paricaarako.abhava.m|


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


varttamaanai.h kle"sai.h kasyaapi caa ncalya.m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa.m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa.m|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


asmaaka.m prabhu ryii"sukhrii.s.tastaata ii"svara"scaarthato yo yu.smaasu prema k.rtavaan nityaa nca saantvanaam anugrahe.nottamapratyaa"saa nca yu.smabhya.m dattavaan


mahya.m "saktidaataa yo.asmaaka.m prabhu.h khrii.s.tayii"sustamaha.m dhanya.m vadaami|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


"pu.nyavaan jano vi"svaasena jiivi.syati kintu yadi nivarttate tarhi mama manastasmin na to.sa.m yaasyati|"


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


yuuya nce"svarasya "saktita.h "se.sakaale prakaa"syaparitraa.naartha.m vi"svaasena rak.syadhve|


apara.m yuuya.m tasmaad yam abhi.seka.m praaptavanta.h sa yu.smaasu ti.s.thati tata.h ko.api yad yu.smaan "sik.sayet tad anaava"syaka.m, sa caabhi.seko yu.smaan sarvvaa.ni "sik.sayati satya"sca bhavati na caatathya.h, ata.h sa yu.smaan yadvad a"sik.sayat tadvat tatra sthaasyatha|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्