Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 প্ৰভো ৰ্যোগ্যং সৰ্ৱ্ৱথা সন্তোষজনকঞ্চাচাৰং কুৰ্য্যাতাৰ্থত ঈশ্ৱৰজ্ঞানে ৱৰ্দ্ধমানাঃ সৰ্ৱ্ৱসৎকৰ্ম্মৰূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 প্রভো র্যোগ্যং সর্ৱ্ৱথা সন্তোষজনকঞ্চাচারং কুর্য্যাতার্থত ঈশ্ৱরজ্ঞানে ৱর্দ্ধমানাঃ সর্ৱ্ৱসৎকর্ম্মরূপং ফলং ফলেত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ပြဘော ရျောဂျံ သရွွထာ သန္တောၐဇနကဉ္စာစာရံ ကုရျျာတာရ္ထတ ဤၑွရဇ္ဉာနေ ဝရ္ဒ္ဓမာနား သရွွသတ္ကရ္မ္မရူပံ ဖလံ ဖလေတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:10
44 अन्तरसन्दर्भाः  

yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


yadi yuuya.m pracuuraphalavanto bhavatha tarhi tadvaaraa mama pitu rmahimaa prakaa"si.syate tathaa yuuya.m mama "si.syaa iti parik.saayi.syadhve|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


ya ii"svara.h sarvvadaa khrii.s.tenaasmaan jayina.h karoti sarvvatra caasmaabhistadiiyaj naanasya gandha.m prakaa"sayati sa dhanya.h|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


tasmaadeva kaara.naad vaya.m tasya sannidhau nivasantastasmaad duure pravasanto vaa tasmai rocitu.m yataamahe|


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


yato vaya.m tasya kaaryya.m praag ii"svare.na niruupitaabhi.h satkriyaabhi.h kaalayaapanaaya khrii.s.te yii"sau tena m.r.s.taa"sca|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


sa paricaryyaakarmmasaadhanaaya khrii.s.tasya "sariirasya ni.s.thaayai ca pavitralokaanaa.m siddhataayaastaad.r"sam upaaya.m ni"scitavaan|


ata.h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


khrii.s.tasya dina.m yaavad yu.smaaka.m saaralya.m nirvighnatva nca bhavatu, ii"svarasya gauravaaya pra"sa.msaayai ca yii"sunaa khrii.s.tena pu.nyaphalaanaa.m puur.nataa yu.smabhya.m diiyataam iti|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


ato yuuya.m prabhu.m yii"sukhrii.s.ta.m yaad.rg g.rhiitavantastaad.rk tam anucarata|


he baalaa.h, yuuya.m sarvvavi.saye pitroraaj naagraahi.no bhavata yatastadeva prabho.h santo.sajanaka.m|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


aparam asmadiiyalokaa yanni.sphalaa na bhaveyustadartha.m prayojaniiyopakaaraayaa satkarmmaa.nyanu.s.thaatu.m "sik.santaa.m|


vi"svaasena hanok yathaa m.rtyu.m na pa"syet tathaa lokaantara.m niita.h, tasyodde"sa"sca kenaapi na praapi yata ii"svarasta.m lokaantara.m niitavaan, tatpramaa.namida.m tasya lokaantariikara.naat puurvva.m sa ii"svaraaya rocitavaan iti pramaa.na.m praaptavaan|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


etaani yadi yu.smaasu vidyanteे varddhante ca tarhyasmatprabho ryii"sukhrii.s.tasya tattvaj naane yu.smaan alasaan ni.sphalaa.m"sca na sthaapayi.syanti|


kintvasmaaka.m prabhostraatu ryii"sukhrii.s.tasyaanugrahe j naane ca varddhadhva.m| tasya gauravam idaanii.m sadaakaala nca bhuuyaat| aamen|


yacca praarthayaamahe tat tasmaat praapnuma.h, yato vaya.m tasyaaj naa.h paalayaamastasya saak.saat tu.s.tijanakam aacaara.m kurmma"sca|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


te ca samite.h saak.saat tava pramna.h pramaa.na.m dattavanta.h, aparam ii"svarayogyaruupe.na taan prasthaapayataa tvayaa satkarmma kaari.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्