Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii.s.taa"sritabhraat.rn prati patra.m likhata.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरस्येच्छया यीशुख्रीष्टस्य प्रेरितः पौलस्तीमथियो भ्राता च कलसीनगरस्थान् पवित्रान् विश्वस्तान् ख्रीष्टाश्रितभ्रातृन् प्रति पत्रं लिखतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰস্যেচ্ছযা যীশুখ্ৰীষ্টস্য প্ৰেৰিতঃ পৌলস্তীমথিযো ভ্ৰাতা চ কলসীনগৰস্থান্ পৱিত্ৰান্ ৱিশ্ৱস্তান্ খ্ৰীষ্টাশ্ৰিতভ্ৰাতৃন্ প্ৰতি পত্ৰং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরস্যেচ্ছযা যীশুখ্রীষ্টস্য প্রেরিতঃ পৌলস্তীমথিযো ভ্রাতা চ কলসীনগরস্থান্ পৱিত্রান্ ৱিশ্ৱস্তান্ খ্রীষ্টাশ্রিতভ্রাতৃন্ প্রতি পত্রং লিখতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရသျေစ္ဆယာ ယီၑုခြီၐ္ဋသျ ပြေရိတး ပေါ်လသ္တီမထိယော ဘြာတာ စ ကလသီနဂရသ္ထာန် ပဝိတြာန် ဝိၑွသ္တာန် ခြီၐ္ဋာၑြိတဘြာတၖန် ပြတိ ပတြံ လိခတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarasyEcchayA yIzukhrISTasya prEritaH paulastImathiyO bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:1
11 अन्तरसन्दर्भाः  

paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


paula.h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara.m prabhu.m yii"sukhrii.s.ta ncaa"sritaa.m thi.salaniikinaa.m samiti.m prati patra.m likhaama.h|


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्