Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 sa p.r.s.tavaan, he prabho bhavaan ka.h? tadaa prabhurakathayat ya.m yii"su.m tva.m taa.dayasi sa evaaha.m; ka.n.takasya mukhe padaaghaatakara.na.m tava ka.s.tam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 স পৃষ্টৱান্, হে প্ৰভো ভৱান্ কঃ? তদা প্ৰভুৰকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকৰণং তৱ কষ্টম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 স পৃষ্টৱান্, হে প্রভো ভৱান্ কঃ? তদা প্রভুরকথযৎ যং যীশুং ৎৱং তাডযসি স এৱাহং; কণ্টকস্য মুখে পদাঘাতকরণং তৱ কষ্টম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 သ ပၖၐ္ဋဝါန်, ဟေ ပြဘော ဘဝါန် ကး? တဒါ ပြဘုရကထယတ် ယံ ယီၑုံ တွံ တာဍယသိ သ ဧဝါဟံ; ကဏ္ဋကသျ မုခေ ပဒါဃာတကရဏံ တဝ ကၐ္ဋမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 sa pRSTavAn, hE prabhO bhavAn kaH? tadA prabhurakathayat yaM yIzuM tvaM tAPayasi sa EvAhaM; kaNTakasya mukhE padAghAtakaraNaM tava kaSTam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:5
15 अन्तरसन्दर्भाः  

tadaa pitara.h pratyavadat, he prabho iid.r"sa.m maa bhavatu, aham etat kaala.m yaavat ni.siddham a"suci vaa dravya.m ki ncidapi na bhuktavaan|


tasmaad asmaasu sarvve.su bhuumau patite.su satsu he "saula hai "saula kuto maa.m taa.dayasi? ka.n.takaanaa.m mukhe paadaahanana.m tava du.hsaadhyam ibriiyabhaa.sayaa gadita etaad.r"sa eka.h "sabdo mayaa "sruta.h|


naasaratiiyayii"so rnaamno viruddha.m naanaaprakaarapratikuulaacara.nam ucitam ityaha.m manasi yathaartha.m vij naaya


yadii"svaraadabhavat tarhi yuuya.m tasyaanyathaa karttu.m na "sak.syatha, varam ii"svararodhakaa bhavi.syatha|


pa"scaat he "saula he "saula kuto maa.m taa.dayasi? sva.m prati proktam eta.m "sabda.m "srutvaa


tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate|


vaya.m ki.m prabhu.m sparddhi.syaamahe? vaya.m ki.m tasmaad balavanta.h?


mayaa tat sarvvam adhunaa praapi siddhataa vaalambhi tannahi kintu yadartham aha.m khrii.s.tena dhaaritastad dhaarayitu.m dhaavaami|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्