Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃ পিতৰস্তস্যাঃ কৰৌ ধৃৎৱা উত্তোল্য পৱিত্ৰলোকান্ ৱিধৱাশ্চাহূয তেষাং নিকটে সজীৱাং তাং সমাৰ্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃ পিতরস্তস্যাঃ করৌ ধৃৎৱা উত্তোল্য পৱিত্রলোকান্ ৱিধৱাশ্চাহূয তেষাং নিকটে সজীৱাং তাং সমার্পযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတး ပိတရသ္တသျား ကရော် ဓၖတွာ ဥတ္တောလျ ပဝိတြလောကာန် ဝိဓဝါၑ္စာဟူယ တေၐာံ နိကဋေ သဇီဝါံ တာံ သမာရ္ပယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataH pitarastasyAH karau dhRtvA uttOlya pavitralOkAn vidhavAzcAhUya tESAM nikaTE sajIvAM tAM samArpayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:41
15 अन्तरसन्दर्भाः  

tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|


tasmaat sa m.rto janastatk.sa.namutthaaya kathaa.m prakathita.h; tato yii"sustasya maatari ta.m samarpayaamaasa|


te ca ta.m jiivanta.m yuvaana.m g.rhiitvaa gatvaa paramaapyaayitaa jaataa.h|


tata.h para.m sa tasya dak.si.nakara.m dh.rtvaa tam udatolayat; tena tatk.sa.naat tasya janasya paadagulphayo.h sabalatvaat sa ullamphya protthaaya gamanaagamane .akarot|


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


tasmaad ananiya.h pratyavadat he prabho yiruu"saalami pavitralokaan prati so.anekahi.msaa.m k.rtavaan;


tata.h para.m pitara.h sthaane sthaane bhramitvaa "se.se lodnagaranivaasipavitralokaanaa.m samiipe sthitavaan|


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्