Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ইত্থং সতি যিহূদিযাগালীল্শোমিৰোণদেশীযাঃ সৰ্ৱ্ৱা মণ্ডল্যো ৱিশ্ৰামং প্ৰাপ্তাস্ততস্তাসাং নিষ্ঠাভৱৎ প্ৰভো ৰ্ভিযা পৱিত্ৰস্যাত্মনঃ সান্ত্ৱনযা চ কালং ক্ষেপযিৎৱা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ইত্থং সতি যিহূদিযাগালীল্শোমিরোণদেশীযাঃ সর্ৱ্ৱা মণ্ডল্যো ৱিশ্রামং প্রাপ্তাস্ততস্তাসাং নিষ্ঠাভৱৎ প্রভো র্ভিযা পৱিত্রস্যাত্মনঃ সান্ত্ৱনযা চ কালং ক্ষেপযিৎৱা বহুসংখ্যা অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဣတ္ထံ သတိ ယိဟူဒိယာဂါလီလ္ၑောမိရောဏဒေၑီယား သရွွာ မဏ္ဍလျော ဝိၑြာမံ ပြာပ္တာသ္တတသ္တာသာံ နိၐ္ဌာဘဝတ် ပြဘော ရ္ဘိယာ ပဝိတြသျာတ္မနး သာန္တွနယာ စ ကာလံ က္ၐေပယိတွာ ဗဟုသံချာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:31
56 अन्तरसन्दर्भाः  

tato lokaa uccai.hkaara.m pratyavadan, e.sa manujaravo na hi, ii"svariiyarava.h|


tenaiva sarvve dharmmasamaajaa.h khrii.s.tadharmme susthiraa.h santa.h pratidina.m varddhitaa abhavan|


parame"svaro dine dine paritraa.nabhaajanai rma.n.daliim avarddhayat|


idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|


tasmaat ma.n.dalyaa.h sarvve lokaa anyalokaa"sca taa.m vaarttaa.m "srutvaa saadhvasa.m gataa.h|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


ataeva yenaasmaaka.m sarvve.saa.m parasparam aikya.m ni.s.thaa ca jaayate tadevaasmaabhi ryatitavya.m|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


tasmaad aatmikadaayalipsavo yuuya.m samite rni.s.thaartha.m praaptabahuvaraa bhavitu.m yatadhva.m,


he bhraatara.h, sammilitaanaa.m yu.smaakam ekena giitam anyenopade"so.anyena parabhaa.saanyena ai"svarikadar"sanam anyenaarthabodhaka.m vaakya.m labhyate kimetat? sarvvameva parani.s.thaartha.m yu.smaabhi.h kriyataa.m|


yu.smaaka.m nipaataaya tannahi kintu ni.s.thaayai prabhunaa datta.m yadasmaaka.m saamarthya.m tena yadyapi ki ncid adhika.m "slaaghe tathaapi tasmaanna trapi.sye|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


apara.m yu.smaaka.m vadanebhya.h ko.api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad.r"sa.h prayojaniiyani.s.thaayai phaladaayaka aalaapo yu.smaaka.m bhavatu|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


khrii.s.taad yadi kimapi saantvana.m ka"scit premajaato har.sa.h ki ncid aatmana.h samabhaagitva.m kaacid anukampaa k.rpaa vaa jaayate tarhi yuuya.m mamaahlaada.m puurayanta


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


iti kaa.m"scit lokaan yad upadi"seretat mayaadi.s.to.abhava.h, yata.h sarvvairetai rvi"svaasayukte"svariiyani.s.thaa na jaayate kintu vivaado jaayate|


ata ii"svarasya prajaabhi.h karttavya eko vi"sraamasti.s.thati|


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्