Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 gacchan tu damme.saknagaranika.ta upasthitavaan; tato.akasmaad aakaa"saat tasya caturdik.su tejasa.h prakaa"sanaat sa bhuumaavapatat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 গচ্ছন্ তু দম্মেষক্নগৰনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুৰ্দিক্ষু তেজসঃ প্ৰকাশনাৎ স ভূমাৱপতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 গচ্ছন্ তু দম্মেষক্নগরনিকট উপস্থিতৱান্; ততোঽকস্মাদ্ আকাশাৎ তস্য চতুর্দিক্ষু তেজসঃ প্রকাশনাৎ স ভূমাৱপতৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဂစ္ဆန် တု ဒမ္မေၐက္နဂရနိကဋ ဥပသ္ထိတဝါန်; တတော'ကသ္မာဒ် အာကာၑာတ် တသျ စတုရ္ဒိက္ၐု တေဇသး ပြကာၑနာတ် သ ဘူမာဝပတတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 gacchan tu dammESaknagaranikaTa upasthitavAn; tatO'kasmAd AkAzAt tasya caturdikSu tEjasaH prakAzanAt sa bhUmAvapatat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:3
10 अन्तरसन्दर्भाः  

kintu gacchan tannagarasya samiipa.m praaptavaan tadaa dvitiiyapraharavelaayaa.m satyaam akasmaad gaga.naannirgatya mahatii diipti rmama caturdi"si prakaa"sitavatii|


tato .ananiyo gatvaa g.rha.m pravi"sya tasya gaatre hastaarpra.na.m k.rtvaa kathitavaan, he bhraata.h "saula tva.m yathaa d.r.s.ti.m praapno.si pavitre.naatmanaa paripuur.no bhavasi ca, tadartha.m tavaagamanakaale ya.h prabhuyii"sustubhya.m dar"sanam adadaat sa maa.m pre.sitavaan|


etasmaad bar.nabbaasta.m g.rhiitvaa preritaanaa.m samiipamaaniiya maargamadhye prabhu.h katha.m tasmai dar"sana.m dattavaan yaa.h kathaa"sca kathitavaan sa ca yathaak.sobha.h san damme.saknagare yii"so rnaama praacaarayat etaan sarvvav.rttaantaan taan j naapitavaan|


sarvva"se.se.akaalajaatatulyo yo.aha.m, so.ahamapi tasya dar"sana.m praaptavaan|


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


tasyai nagaryyai diiptidaanaartha.m suuryyaacandramaso.h prayojana.m naasti yata ii"svarasya prataapastaa.m diipayati me.sa"saavaka"sca tasyaa jyotirasti|


tadaanii.m raatri.h puna rna bhavi.syati yata.h prabhu.h parame"svarastaan diipayi.syati te caanantakaala.m yaavad raajatva.m kari.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्