Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tato .ananiyo gatvaa g.rha.m pravi"sya tasya gaatre hastaarpra.na.m k.rtvaa kathitavaan, he bhraata.h "saula tva.m yathaa d.r.s.ti.m praapno.si pavitre.naatmanaa paripuur.no bhavasi ca, tadartha.m tavaagamanakaale ya.h prabhuyii"sustubhya.m dar"sanam adadaat sa maa.m pre.sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো ঽননিযো গৎৱা গৃহং প্ৰৱিশ্য তস্য গাত্ৰে হস্তাৰ্প্ৰণং কৃৎৱা কথিতৱান্, হে ভ্ৰাতঃ শৌল ৎৱং যথা দৃষ্টিং প্ৰাপ্নোষি পৱিত্ৰেণাত্মনা পৰিপূৰ্ণো ভৱসি চ, তদৰ্থং তৱাগমনকালে যঃ প্ৰভুযীশুস্তুভ্যং দৰ্শনম্ অদদাৎ স মাং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো ঽননিযো গৎৱা গৃহং প্রৱিশ্য তস্য গাত্রে হস্তার্প্রণং কৃৎৱা কথিতৱান্, হে ভ্রাতঃ শৌল ৎৱং যথা দৃষ্টিং প্রাপ্নোষি পৱিত্রেণাত্মনা পরিপূর্ণো ভৱসি চ, তদর্থং তৱাগমনকালে যঃ প্রভুযীশুস্তুভ্যং দর্শনম্ অদদাৎ স মাং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော 'နနိယော ဂတွာ ဂၖဟံ ပြဝိၑျ တသျ ဂါတြေ ဟသ္တာရ္ပြဏံ ကၖတွာ ကထိတဝါန်, ဟေ ဘြာတး ၑော်လ တွံ ယထာ ဒၖၐ္ဋိံ ပြာပ္နောၐိ ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏော ဘဝသိ စ, တဒရ္ထံ တဝါဂမနကာလေ ယး ပြဘုယီၑုသ္တုဘျံ ဒရ္ၑနမ် အဒဒါတ် သ မာံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:17
36 अन्तरसन्दर्भाः  

aparam yathaa sa "si"suunaa.m gaatre.su hasta.m datvaa praarthayate, tadartha.m tatsamii.mpa.m "si"sava aaniiyanta, tata aanayit.rn "si.syaastirask.rtavanta.h|


mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


apara nca te.saamapratyayaat sa vismita.h kiyataa.m rogi.naa.m vapu.h.su hastam arpayitvaa kevala.m te.saamaarogyakara.naad anyat kimapi citrakaaryya.m karttaa.m na "sakta.h|


tato mariyama.h sambodhanavaakye ilii"sevaayaa.h kar.nayo.h pravi.s.tamaatre sati tasyaa garbbhasthabaalako nanartta| tata ilii"sevaa pavitre.naatmanaa paripuur.naa satii


tadaa yohana.h pitaa sikhariya.h pavitre.naatmanaa paripuur.na.h san etaad.r"sa.m bhavi.syadvaakya.m kathayaamaasa|


ato he baalaka tvantu sarvvebhya.h "sre.s.tha eva ya.h| tasyaiva bhaavivaadiiti pravikhyaato bhavi.syasi| asmaaka.m cara.naan k.seme maarge caalayitu.m sadaa| eva.m dhvaante.arthato m.rtyo"schaayaayaa.m ye tu maanavaa.h|


kintu tava ya.h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta.m pu.s.ta.m govatsa.m maaritavaan|


kintu tavaaya.m bhraataa m.rta.h punarajiiviid haarita"sca bhuutvaa praaptobhuut, etasmaat kaara.naad utsavaanandau karttum ucitamasmaakam|


sarvve.saa.m lokaanaa.m mahaanandajanakam ima.m ma"ngalav.rttaanta.m yu.smaan j naapayaami|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


tatastairupavaasapraarthanayo.h k.rtayo.h satoste tayo rgaatrayo rhastaarpa.na.m k.rtvaa tau vyas.rjan|


tata.h "si.syaga.na aanandena pavitre.naatmanaa ca paripuur.nobhavat|


tata.h paulena te.saa.m gaatre.su kare.arpite te.saamupari pavitra aatmaavaruu.dhavaan, tasmaat te naanaade"siiyaa bhaa.saa bhavi.syatkathaa"sca kathitavanta.h|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


iti "srutvaa te prabhu.m dhanya.m procya vaakyamidam abhaa.santa, he bhraata ryihuudiiyaanaa.m madhye bahusahasraa.ni lokaa vi"svaasina aasate kintu te sarvve vyavasthaamataacaari.na etat pratyak.sa.m pa"syasi|


tadaaha.m p.r.s.tavaan he prabho ko bhavaan? tata.h sa kathitavaan ya.m yii"su.m tva.m taa.dayasi soha.m,


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


preritaanaa.m samak.sam aanayan, tataste praarthanaa.m k.rtvaa te.saa.m "sira.hsu hastaan aarpayan|


kintu preritaabhyaa.m te.saa.m gaatre.su kare.svarpite.su satsu te pavitram aatmaanam praapnuvan|


ityuktamaatre tasya cak.surbhyaam miina"salkavad vastuni nirgate tatk.sa.naat sa prasannacak.su rbhuutvaa protthaaya majjito.abhavat bhuktvaa piitvaa sabalobhavacca|


aparam ii"svarasya mahimna.h prakaa"saartha.m khrii.s.to yathaa yu.smaan pratyag.rhlaat tathaa yu.smaakamapyeko jano.anyajana.m pratig.rhlaatu|


aadya.h puru.se m.rda utpannatvaat m.r.nmayo dvitiiya"sca puru.sa.h svargaad aagata.h prabhu.h|


sarvva"se.se.akaalajaatatulyo yo.aha.m, so.ahamapi tasya dar"sana.m praaptavaan|


aha.m kim eka.h prerito naasmi? kimaha.m svatantro naasmi? asmaaka.m prabhu ryii"su.h khrii.s.ta.h ki.m mayaa naadar"si? yuuyamapi ki.m prabhunaa madiiya"sramaphalasvaruupaa na bhavatha?


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


anantakaalasthaayivicaaraaj naa caitai.h punarbhittimuula.m na sthaapayanta.h khrii.s.tavi.sayaka.m prathamopade"sa.m pa"scaatk.rtya siddhi.m yaavad agrasaraa bhavaama|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्