Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 kintu prabhurakathayat, yaahi bhinnade"siiyalokaanaa.m bhuupatiinaam israayellokaanaa nca nika.te mama naama pracaarayitu.m sa jano mama manoniitapaatramaaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু প্ৰভুৰকথযৎ, যাহি ভিন্নদেশীযলোকানাং ভূপতীনাম্ ইস্ৰাযেল্লোকানাঞ্চ নিকটে মম নাম প্ৰচাৰযিতুং স জনো মম মনোনীতপাত্ৰমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু প্রভুরকথযৎ, যাহি ভিন্নদেশীযলোকানাং ভূপতীনাম্ ইস্রাযেল্লোকানাঞ্চ নিকটে মম নাম প্রচারযিতুং স জনো মম মনোনীতপাত্রমাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ပြဘုရကထယတ်, ယာဟိ ဘိန္နဒေၑီယလောကာနာံ ဘူပတီနာမ် ဣသြာယေလ္လောကာနာဉ္စ နိကဋေ မမ နာမ ပြစာရယိတုံ သ ဇနော မမ မနောနီတပါတြမာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:15
38 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


yuuya.m maa.m rocitavanta iti na, kintvahameva yu.smaan rocitavaan yuuya.m gatvaa yathaa phalaanyutpaadayatha taani phalaani caak.sayaa.ni bhavanti, tadartha.m yu.smaan nyajunaja.m tasmaan mama naama procya pitara.m yat ki ncid yaaci.syadhve tadeva sa yu.smabhya.m daasyati|


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


anantara.m sa taan natvaa sviiyapracaara.nena bhinnade"siiyaan pratii"svaro yaani karmmaa.ni saadhitavaan tadiiyaa.m kathaam anukramaat kathitavaan|


tata.h sa mahya.m kathitavaan yathaa tvam ii"svarasyaabhipraaya.m vetsi tasya "suddhasattvajanasya dar"sana.m praapya tasya "sriimukhasya vaakya.m "s.r.no.si tannimittam asmaaka.m puurvvapuru.saa.naam ii"svarastvaa.m manoniita.m k.rtavaana.m|


tata.h so.akathayat prati.s.thasva tvaa.m duurasthabhinnade"siiyaanaa.m samiipa.m pre.sayi.sye|


tata aagrippa.h phii.s.tam uktavaan, ahamapi tasya maanu.sasya kathaa.m "srotum abhila.saami| tadaa phii.s.to vyaaharat "svastadiiyaa.m kathaa.m tva.m "sro.syasi|


tata aagrippa.h paulam avaadiit, nijaa.m kathaa.m kathayitu.m tubhyam anumati rdiiyate| tasmaat paula.h kara.m prasaaryya svasmin uttaram avaadiit|


tata aagrippa.h phii.s.tam avadat, yadye.sa maanu.sa.h kaisarasya nika.te vicaarito bhavitu.m na praarthayi.syat tarhi mukto bhavitum a"sak.syat|


he paula maa bhai.sii.h kaisarasya sammukhe tvayopasthaatavya.m; tavaitaan sa"ngino lokaan ii"svarastubhya.m dattavaan|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


ata ii"svaraad yat paritraa.na.m tasya vaarttaa bhinnade"siiyaanaa.m samiipa.m pre.sitaa taeva taa.m grahii.syantiiti yuuya.m jaaniita|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


ato he anyade"sino yu.smaan sambodhya kathayaami nijaanaa.m j naatibandhuunaa.m mana.hsuudyoga.m janayan te.saa.m madhye kiyataa.m lokaanaa.m yathaa paritraa.na.m saadhayaami


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


susa.mvaadaghe.sa.naat mama ya"so na jaayate yatastadgho.sa.na.m mamaava"syaka.m yadyaha.m susa.mvaada.m na gho.sayeya.m tarhi maa.m dhik|


manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


tasya gho.sayitaa duuta"scaanyajaatiiyaanaa.m "sik.saka"scaaha.m niyukto.asmi|


yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|


te me.sa"saavakena saarddha.m yotsyanti, kintu me.sa"saavakastaan je.syati yata.h sa prabhuunaa.m prabhuu raaj naa.m raajaa caasti tasya sa"ngino .apyaahuutaa abhirucitaa vi"svaasyaa"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्