Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tatpa"scaat jalamadhyaad utthitayo.h sato.h parame"svarasyaatmaa philipa.m h.rtvaa niitavaan, tasmaat kliiba.h punasta.m na d.r.s.tavaan tathaapi h.r.s.tacitta.h san svamaarge.na gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তৎপশ্চাৎ জলমধ্যাদ্ উত্থিতযোঃ সতোঃ পৰমেশ্ৱৰস্যাত্মা ফিলিপং হৃৎৱা নীতৱান্, তস্মাৎ ক্লীবঃ পুনস্তং ন দৃষ্টৱান্ তথাপি হৃষ্টচিত্তঃ সন্ স্ৱমাৰ্গেণ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তৎপশ্চাৎ জলমধ্যাদ্ উত্থিতযোঃ সতোঃ পরমেশ্ৱরস্যাত্মা ফিলিপং হৃৎৱা নীতৱান্, তস্মাৎ ক্লীবঃ পুনস্তং ন দৃষ্টৱান্ তথাপি হৃষ্টচিত্তঃ সন্ স্ৱমার্গেণ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တတ္ပၑ္စာတ် ဇလမဓျာဒ် ဥတ္ထိတယေား သတေား ပရမေၑွရသျာတ္မာ ဖိလိပံ ဟၖတွာ နီတဝါန်, တသ္မာတ် က္လီဗး ပုနသ္တံ န ဒၖၐ္ဋဝါန် တထာပိ ဟၖၐ္ဋစိတ္တး သန် သွမာရ္ဂေဏ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:39
29 अन्तरसन्दर्भाः  

apara nca k.setramadhye nidhi.m pa"syan yo gopayati, tata.h para.m saanando gatvaa sviiyasarvvasva.m vikriiya ttak.setra.m krii.naati, sa iva svargaraajya.m|


anantara.m yii"surammasi majjitu.h san tatk.sa.naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana.m kapotavad avaruhya svoparyyaagacchanta.m viik.saa ncakre|


sa jalaadutthitamaatro meghadvaara.m mukta.m kapotavat svasyopari avarohantamaatmaana nca d.r.s.tavaan|


tata.h "si.syaga.na aanandena pavitre.naatmanaa ca paripuur.nobhavat|


pa"scaat tau svag.rhamaaniiya tayo.h sammukhe khaadyadravyaa.ni sthaapitavaan tathaa sa svaya.m tadiiyaa.h sarvve parivaaraa"sce"svare vi"svasanta.h saananditaa abhavan|


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


tadaa ratha.m sthagita.m karttum aadi.s.te philipakliibau dvau jalam avaaruhataa.m; tadaa philipastam majjayaamaasa|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


yuuya.m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|


kintvidaanii.m yuuya.m garvvavaakyai.h "slaaghana.m kurudhve taad.r"sa.m sarvva.m "slaaghana.m kutsitameva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्