Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 ততঃ ফিলিপ উত্তৰং ৱ্যাহৰৎ স্ৱান্তঃকৰণেন সাকং যদি প্ৰত্যেষি তৰ্হি বাধা নাস্তি| ততঃ স কথিতৱান্ যীশুখ্ৰীষ্ট ঈশ্ৱৰস্য পুত্ৰ ইত্যহং প্ৰত্যেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 ততঃ ফিলিপ উত্তরং ৱ্যাহরৎ স্ৱান্তঃকরণেন সাকং যদি প্রত্যেষি তর্হি বাধা নাস্তি| ততঃ স কথিতৱান্ যীশুখ্রীষ্ট ঈশ্ৱরস্য পুত্র ইত্যহং প্রত্যেমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တတး ဖိလိပ ဥတ္တရံ ဝျာဟရတ် သွာန္တးကရဏေန သာကံ ယဒိ ပြတျေၐိ တရှိ ဗာဓာ နာသ္တိ၊ တတး သ ကထိတဝါန် ယီၑုခြီၐ္ဋ ဤၑွရသျ ပုတြ ဣတျဟံ ပြတျေမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:37
20 अन्तरसन्दर्भाः  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


tatra ya.h ka"scid vi"svasya majjito bhavet sa paritraasyate kintu yo na vi"svasi.syati sa da.n.dayi.syate|


saavadat prabho yasyaavatara.naapek.saasti bhavaan saevaabhi.siktta ii"svaraputra iti vi"svasimi|


kintu yii"surii"svarasyaabhi.sikta.h suta eveti yathaa yuuya.m vi"svasitha vi"svasya ca tasya naamnaa paramaayu.h praapnutha tadartham etaani sarvvaa.nyalikhyanta|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


tadanantara.m yihuudiiyai.h sa bahirakriyata yii"suriti vaarttaa.m "srutvaa ta.m saak.saat praapya p.r.s.tavaan ii"svarasya putre tva.m vi"svasi.si?


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


kintvii"svarasya raajyasya yii"sukhrii.s.tasya naamna"scaakhyaanapracaari.na.h philipasya kathaayaa.m vi"svasya te.saa.m striipuru.sobhayalokaa majjitaa abhavan|


ii"svaraaya taavanta.hkara.na.m sarala.m nahi, tasmaad atra tavaa.m"so.adhikaara"sca kopi naasti|


ittha.m maarge.na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo.avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?


tadaa ratha.m sthagita.m karttum aadi.s.te philipakliibau dvau jalam avaaruhataa.m; tadaa philipastam majjayaamaasa|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


yasmaat pu.nyapraaptyartham anta.hkara.nena vi"svasitavya.m paritraa.naartha nca vadanena sviikarttavya.m|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


yii"surii"svarasya putra etad yenaa"ngiikriyate tasmin ii"svarasti.s.thati sa ce"svare ti.s.thati|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|


yii"surii"svarasya putra iti yo vi"svasiti ta.m vinaa ko.apara.h sa.msaara.m jayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्