Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa.thyamaana.m yi"sayiyathavi.syadvaadino vaakya.m "srutvaa p.r.s.tavaan yat pa.thasi tat ki.m budhyase?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাৎ স ধাৱন্ তস্য সন্নিধাৱুপস্থায তেন পঠ্যমানং যিশযিযথৱিষ্যদ্ৱাদিনো ৱাক্যং শ্ৰুৎৱা পৃষ্টৱান্ যৎ পঠসি তৎ কিং বুধ্যসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাৎ স ধাৱন্ তস্য সন্নিধাৱুপস্থায তেন পঠ্যমানং যিশযিযথৱিষ্যদ্ৱাদিনো ৱাক্যং শ্রুৎৱা পৃষ্টৱান্ যৎ পঠসি তৎ কিং বুধ্যসে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာတ် သ ဓာဝန် တသျ သန္နိဓာဝုပသ္ထာယ တေန ပဌျမာနံ ယိၑယိယထဝိၐျဒွါဒိနော ဝါကျံ ၑြုတွာ ပၖၐ္ဋဝါန် ယတ် ပဌသိ တတ် ကိံ ဗုဓျသေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAt sa dhAvan tasya sannidhAvupasthAya tEna paThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyasE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:30
18 अन्तरसन्दर्भाः  

maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


aparam urvvaraayaa.m biijaanyuptaani tadartha e.sa.h; ye taa.m kathaa.m "srutvaa vudhyante, te phalitaa.h santa.h kecit "satagu.naani kecita .sa.s.tigu.naani kecicca tri.m"sadgu.naani phalaani janayanti|


yii"sunaa te p.r.s.taa yu.smaabhi.h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya.m prabho|


tato yii"su rlokaan aahuuya proktavaan, yuuya.m "srutvaa budhyadhba.m|


ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


tata.h sa utthaaya gatavaan; tadaa kandaakiinaamna.h kuu"slokaanaa.m raaj nyaa.h sarvvasampatteradhii"sa.h kuu"sade"siiya eka.h .sa.n.do bhajanaartha.m yiruu"saalamnagaram aagatya


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


tata.h sa kathitavaan kenacinna bodhitoha.m katha.m budhyeya? tata.h sa philipa.m rathamaaro.dhu.m svena saarddham upave.s.tu nca nyavedayat|


tadaa philipa.h "somiro.nnagara.m gatvaa khrii.s.taakhyaana.m praacaarayat;


tathaapi samitau paropade"saartha.m mayaa kathitaani pa nca vaakyaani vara.m na ca lak.sa.m parabhaa.siiyaani vaakyaani|


tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata.m ki.m tadavagataa bhavata|


atra j naanena prakaa"sitavya.m| yo buddhivi"si.s.ta.h sa pa"so.h sa.mkhyaa.m ga.nayatu yata.h saa maanavasya sa.mkhyaa bhavati| saa ca sa.mkhyaa .sa.t.sa.s.tyadhika.sa.t"sataani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्