Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 ii"svaraaya taavanta.hkara.na.m sarala.m nahi, tasmaad atra tavaa.m"so.adhikaara"sca kopi naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ঈশ্ৱৰায তাৱন্তঃকৰণং সৰলং নহি, তস্মাদ্ অত্ৰ তৱাংশোঽধিকাৰশ্চ কোপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ঈশ্ৱরায তাৱন্তঃকরণং সরলং নহি, তস্মাদ্ অত্র তৱাংশোঽধিকারশ্চ কোপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဤၑွရာယ တာဝန္တးကရဏံ သရလံ နဟိ, တသ္မာဒ် အတြ တဝါံၑော'ဓိကာရၑ္စ ကောပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:21
19 अन्तरसन्दर्भाः  

tasya jaayaa dvaavimau nirdo.sau prabho.h sarvvaaj naa vyavasthaa"sca sa.mmanya ii"svarad.r.s.tau dhaarmmikaavaastaam|


pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|


tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|


ve"syaagaamya"saucaacaarii devapuujaka iva ga.nyo lobhii caite.saa.m ko.si khrii.s.tasya raajye.arthata ii"svarasya raajye kamapyadhikaara.m na praapsyatiiti yu.smaabhi.h samyak j naayataa.m|


apara.m yasya samiipe sviiyaa sviiyaa kathaasmaabhi.h kathayitavyaa tasyaagocara.h ko.api praa.nii naasti tasya d.r.s.tau sarvvamevaanaav.rta.m prakaa"sita ncaaste|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


e.saa prathamotthiti.h| ya.h ka"scit prathamaayaa utthitera.m"sii sa dhanya.h pavitra"sca| te.su dvitiiyam.rtyo.h ko .apyadhikaaro naasti ta ii"svarasya khrii.s.tasya ca yaajakaa bhavi.syanti var.sasahasra.m yaavat tena saha raajatva.m kari.syanti ca|


yadi ca ka"scid etadgranthasthabhavi.syadvaakyebhya.h kimapyapaharati tarhii"svaro granthe .asmin likhitaat jiivanav.rk.saat pavitranagaraacca tasyaa.m"samapahari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्