Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তস্য হত্যাকৰণং শৌলোপি সমমন্যত| তস্মিন্ সমযে যিৰূশালম্নগৰস্থাং মণ্ডলীং প্ৰতি মহাতাডনাযাং জাতাযাং প্ৰেৰিতলোকান্ হিৎৱা সৰ্ৱ্ৱেঽপৰে যিহূদাশোমিৰোণদেশযো ৰ্নানাস্থানে ৱিকীৰ্ণাঃ সন্তো গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তস্য হত্যাকরণং শৌলোপি সমমন্যত| তস্মিন্ সমযে যিরূশালম্নগরস্থাং মণ্ডলীং প্রতি মহাতাডনাযাং জাতাযাং প্রেরিতলোকান্ হিৎৱা সর্ৱ্ৱেঽপরে যিহূদাশোমিরোণদেশযো র্নানাস্থানে ৱিকীর্ণাঃ সন্তো গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တသျ ဟတျာကရဏံ ၑော်လောပိ သမမနျတ၊ တသ္မိန် သမယေ ယိရူၑာလမ္နဂရသ္ထာံ မဏ္ဍလီံ ပြတိ မဟာတာဍနာယာံ ဇာတာယာံ ပြေရိတလောကာန် ဟိတွာ သရွွေ'ပရေ ယိဟူဒါၑောမိရောဏဒေၑယော ရ္နာနာသ္ထာနေ ဝိကီရ္ဏား သန္တော ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:1
35 अन्तरसन्दर्भाः  

anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


yuya.m medinyaa.m lava.naruupaa.h, kintu yadi lava.nasya lava.natvam apayaati, tarhi tat kena prakaare.na svaaduyukta.m bhavi.syati? tat kasyaapi kaaryyasyaayogyatvaat kevala.m bahi.h prak.septu.m naraa.naa.m padatalena dalayitu nca yogya.m bhavati|


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


lokaa yu.smaan bhajanag.rhebhyo duuriikari.syanti tathaa yasmin samaye yu.smaan hatvaa ii"svarasya tu.s.ti janaka.m karmmaakurmma iti ma.msyante sa samaya aagacchanti|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


daayuudaa ii"svaraabhimatasevaayai nijaayu.si vyayite sati sa mahaanidraa.m praapya nijai.h puurvvapuru.sai.h saha milita.h san ak.siiyata;


parame"svaro dine dine paritraa.nabhaajanai rma.n.daliim avarddhayat|


tathaa tava saak.si.na.h stiphaanasya raktapaatanasamaye tasya vinaa"sa.m sammanya sannidhau ti.s.than hant.rlokaanaa.m vaasaa.msi rak.sitavaan, etat te vidu.h|


yiruu"saalamanagare tadakarava.m phalata.h pradhaanayaajakasya nika.taat k.samataa.m praapya bahuun pavitralokaan kaaraayaa.m baddhavaan vi"se.sataste.saa.m hananasamaye te.saa.m viruddhaa.m nijaa.m sammati.m prakaa"sitavaan|


mahaakrodhaantvitaa.h santa.h preritaan dh.rtvaa niicalokaanaa.m kaaraayaa.m baddhvaa sthaapitavanta.h|


yuuya.m gatvaa mandire da.n.daayamaanaa.h santo lokaan pratiimaa.m jiivanadaayikaa.m sarvvaa.m kathaa.m pracaarayata|


etadvaakye "srute te.saa.m h.rdayaani viddhaanyabhavan tataste taan hantu.m mantritavanta.h|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


imaa.m kathaa.m "srutvaa te mana.hsu biddhaa.h santasta.m prati dantaghar.sa.nam akurvvan|


pa"scaat ta.m nagaraad bahi.h k.rtvaa prastarairaaghnan saak.si.no laakaa.h "saulanaamno yuuna"scara.nasannidhau nijavastraa.ni sthaapitavanta.h|


ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|


anyacca bhaktalokaasta.m stiphaana.m "sma"saane sthaapayitvaa bahu vyalapan|


anyacca ye vikiir.naa abhavan te sarvvatra bhramitvaa susa.mvaada.m praacaarayan|


tadaa philipa.h "somiro.nnagara.m gatvaa khrii.s.taakhyaana.m praacaarayat;


ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|


ye janaa etaad.r"sa.m karmma kurvvanti taeva m.rtiyogyaa ii"svarasya vicaaramiid.r"sa.m j naatvaapi ta etaad.r"sa.m karmma svaya.m kurvvanti kevalamiti nahi kintu taad.r"sakarmmakaari.su loke.svapi priiyante|


he bhraatara.h, maa.m prati yad yad gha.tita.m tena susa.mvaadapracaarasya baadhaa nahi kintu v.rddhireva jaataa tad yu.smaan j naapayitu.m kaamaye.aha.m|


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्