Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:58 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

58 pa"scaat ta.m nagaraad bahi.h k.rtvaa prastarairaaghnan saak.si.no laakaa.h "saulanaamno yuuna"scara.nasannidhau nijavastraa.ni sthaapitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

58 पश्चात् तं नगराद् बहिः कृत्वा प्रस्तरैराघ्नन् साक्षिणो लाकाः शौलनाम्नो यूनश्चरणसन्निधौ निजवस्त्राणि स्थापितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

58 পশ্চাৎ তং নগৰাদ্ বহিঃ কৃৎৱা প্ৰস্তৰৈৰাঘ্নন্ সাক্ষিণো লাকাঃ শৌলনাম্নো যূনশ্চৰণসন্নিধৌ নিজৱস্ত্ৰাণি স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

58 পশ্চাৎ তং নগরাদ্ বহিঃ কৃৎৱা প্রস্তরৈরাঘ্নন্ সাক্ষিণো লাকাঃ শৌলনাম্নো যূনশ্চরণসন্নিধৌ নিজৱস্ত্রাণি স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

58 ပၑ္စာတ် တံ နဂရာဒ် ဗဟိး ကၖတွာ ပြသ္တရဲရာဃ္နန် သာက္ၐိဏော လာကား ၑော်လနာမ္နော ယူနၑ္စရဏသန္နိဓော် နိဇဝသ္တြာဏိ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

58 pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:58
17 अन्तरसन्दर्भाः  

nagaraatta.m bahi.sk.rtya yasya "sikhari.na upari te.saa.m nagara.m sthaapitamaaste tasmaannik.septu.m tasya "sikhara.m ta.m ninyu.h


tathaa tava saak.si.na.h stiphaanasya raktapaatanasamaye tasya vinaa"sa.m sammanya sannidhau ti.s.than hant.rlokaanaa.m vaasaa.msi rak.sitavaan, etat te vidu.h|


ityuccai.h kathayitvaa vasanaani parityajya gaga.na.m prati dhuuliirak.sipan


matametad dvi.s.tvaa tadgraahinaariipuru.saan kaaraayaa.m baddhvaa te.saa.m praa.nanaa"saparyyantaa.m vipak.sataam akaravam|


yiruu"saalamanagare tadakarava.m phalata.h pradhaanayaajakasya nika.taat k.samataa.m praapya bahuun pavitralokaan kaaraayaa.m baddhavaan vi"se.sataste.saa.m hananasamaye te.saa.m viruddhaa.m nijaa.m sammati.m prakaa"sitavaan|


pa"scaat tai rlobhitaa.h katipayajanaa.h kathaamenaam akathayan, vaya.m tasya mukhato muusaa ii"svarasya ca nindaavaakyam a"srau.sma|


tadanantara.m katipayajane.su mithyaasaak.si.su samaaniite.su te.akathayan e.sa jana etatpu.nyasthaanavyavasthayo rnindaata.h kadaapi na nivarttate|


tadaa te proccai.h "sabda.m k.rtvaa kar.ne.sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्