Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:56 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

56 pa"sya,meghadvaara.m muktam ii"svarasya dak.si.ne sthita.m maanavasuta nca pa"syaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

56 पश्य,मेघद्वारं मुक्तम् ईश्वरस्य दक्षिणे स्थितं मानवसुतञ्च पश्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

56 পশ্য,মেঘদ্ৱাৰং মুক্তম্ ঈশ্ৱৰস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

56 পশ্য,মেঘদ্ৱারং মুক্তম্ ঈশ্ৱরস্য দক্ষিণে স্থিতং মানৱসুতঞ্চ পশ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

56 ပၑျ,မေဃဒွါရံ မုက္တမ် ဤၑွရသျ ဒက္ၐိဏေ သ္ထိတံ မာနဝသုတဉ္စ ပၑျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

56 pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:56
17 अन्तरसन्दर्भाः  

yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


anantara.m yii"surammasi majjitu.h san tatk.sa.naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana.m kapotavad avaruhya svoparyyaagacchanta.m viik.saa ncakre|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


sa jalaadutthitamaatro meghadvaara.m mukta.m kapotavat svasyopari avarohantamaatmaana nca d.r.s.tavaan|


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


tato meghadvaara.m mukta.m caturbhi.h ko.nai rlambita.m b.rhadvastramiva ki ncana bhaajanam aakaa"saat p.rthiviim avaarohatiiti d.r.s.tavaan|


ittha.m tri.h sati tat paatra.m punaraak.r.s.ta.m aakaa"sam agacchat|


tadaa te proccai.h "sabda.m k.rtvaa kar.ne.sva"ngulii rnidhaaya ekacittiibhuuya tam aakraman|


anantaram ii"svarasya svargasthamandirasya dvaara.m mukta.m tanmandiramadhye ca niyamama njuu.saa d.r"syaabhavat, tena ta.dito ravaa.h stanitaani bhuumikampo gurutara"silaav.r.s.ti"scaitaani samabhavan|


anantara.m mayaa mukta.h svargo d.r.s.ta.h, eka.h "svetavar.no .a"svo .api d.r.s.tastadaaruu.dho jano vi"svaasya.h satyamaya"sceti naamnaa khyaata.h sa yaathaarthyena vicaara.m yuddha nca karoti|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्