Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 হে অনাজ্ঞাগ্ৰাহকা অন্তঃকৰণে শ্ৰৱণে চাপৱিত্ৰলোকাঃ যূযম্ অনৱৰতং পৱিত্ৰস্যাত্মনঃ প্ৰাতিকূল্যম্ আচৰথ, যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা যাদৃশা যূযমপি তাদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 হে অনাজ্ঞাগ্রাহকা অন্তঃকরণে শ্রৱণে চাপৱিত্রলোকাঃ যূযম্ অনৱরতং পৱিত্রস্যাত্মনঃ প্রাতিকূল্যম্ আচরথ, যুষ্মাকং পূর্ৱ্ৱপুরুষা যাদৃশা যূযমপি তাদৃশাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ဟေ အနာဇ္ဉာဂြာဟကာ အန္တးကရဏေ ၑြဝဏေ စာပဝိတြလောကား ယူယမ် အနဝရတံ ပဝိတြသျာတ္မနး ပြာတိကူလျမ် အာစရထ, ယုၐ္မာကံ ပူရွွပုရုၐာ ယာဒၖၑာ ယူယမပိ တာဒၖၑား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:51
38 अन्तरसन्दर्भाः  

kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


tata.h samiipavaasina.m prati yo jano.anyaaya.m cakaara sa ta.m duuriik.rtya kathayaamaasa, asmaakamupari "saast.rtvavicaarayit.rtvapadayo.h kastvaa.m niyuktavaan?


kastvaa.m "saast.rtvavicaarayit.rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara.h stambamadhye dar"sanadaatraa tena duutena "saastaara.m muktidaataara nca k.rtvaa pre.sayaamaasa|


asmaaka.m puurvvapuru.saastam amaanya.m katvaa svebhyo duuriik.rtya misarade"sa.m paraav.rtya gantu.m manobhirabhila.sya haaro.na.m jagadu.h,


te puurvvapuru.saa iir.syayaa paripuur.naa misarade"sa.m pre.sayitu.m yuu.sapha.m vyakrii.nan|


yadi vyavasthaa.m paalayasi tarhi tava tvakchedakriyaa saphalaa bhavati; yati vyavasthaa.m la"nghase tarhi tava tvakchedo.atvakchedo bhavi.syati|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


tena ca yuuyam ahastak.rtatvakchedenaarthato yena "saariirapaapaanaa.m vigrasatyajyate tena khrii.s.tasya tvakchedena chinnatvaco jaataa


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्