Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 kastvaa.m "saast.rtvavicaarayit.rtvapadayo rniyuktavaan, iti vaakyamuktvaa tai ryo muusaa avaj naatastameva ii"svara.h stambamadhye dar"sanadaatraa tena duutena "saastaara.m muktidaataara nca k.rtvaa pre.sayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 कस्त्वां शास्तृत्वविचारयितृत्वपदयो र्नियुक्तवान्, इति वाक्यमुक्त्वा तै र्यो मूसा अवज्ञातस्तमेव ईश्वरः स्तम्बमध्ये दर्शनदात्रा तेन दूतेन शास्तारं मुक्तिदातारञ्च कृत्वा प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচাৰযিতৃৎৱপদযো ৰ্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ ৰ্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱৰঃ স্তম্বমধ্যে দৰ্শনদাত্ৰা তেন দূতেন শাস্তাৰং মুক্তিদাতাৰঞ্চ কৃৎৱা প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 কস্ত্ৱাং শাস্তৃৎৱৱিচারযিতৃৎৱপদযো র্নিযুক্তৱান্, ইতি ৱাক্যমুক্ত্ৱা তৈ র্যো মূসা অৱজ্ঞাতস্তমেৱ ঈশ্ৱরঃ স্তম্বমধ্যে দর্শনদাত্রা তেন দূতেন শাস্তারং মুক্তিদাতারঞ্চ কৃৎৱা প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ကသ္တွာံ ၑာသ္တၖတွဝိစာရယိတၖတွပဒယော ရ္နိယုက္တဝါန်, ဣတိ ဝါကျမုက္တွာ တဲ ရျော မူသာ အဝဇ္ဉာတသ္တမေဝ ဤၑွရး သ္တမ္ဗမဓျေ ဒရ္ၑနဒါတြာ တေန ဒူတေန ၑာသ္တာရံ မုက္တိဒါတာရဉ္စ ကၖတွာ ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:35
32 अन्तरसन्दर्भाः  

puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?


kintu tasya prajaastamavaj naaya manu.syamenam asmaakamupari raajatva.m na kaarayivyaama imaa.m vaarttaa.m tannika.te prerayaamaasu.h|


tadaa te sarvve ruvanto vyaaharan ena.m maanu.sa.m nahi barabbaa.m mocaya| kintu sa barabbaa dasyuraasiit|


kintu ena.m duuriikuru, ena.m duuriikuru, ena.m kru"se vidha, iti kathaa.m kathayitvaa te ravitum aarabhanta; tadaa piilaata.h kathitavaan yu.smaaka.m raajaana.m ki.m kru"se vedhi.syaami? pradhaanayaajakaa uttaram avadan kaisara.m vinaa kopi raajaasmaaka.m naasti|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


yu.smaaka.m prabhu.h parame"svaro yu.smaaka.m bhraat.rga.namadhyaat matsad.r"sa.m bhavi.syadvaktaaram utpaadayi.syati, tata.h sa yat ki ncit kathayi.syati tatra yuuya.m manaa.msi nidhaddhva.m|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


anantara.m catvaari.m"sadvatsare.su gate.su siinayaparvvatasya praantare prajvalitastambasya vahni"sikhaayaa.m parame"svaraduutastasmai dar"sana.m dadau|


he anaaj naagraahakaa anta.hkara.ne "srava.ne caapavitralokaa.h yuuyam anavarata.m pavitrasyaatmana.h praatikuulyam aacaratha, yu.smaaka.m puurvvapuru.saa yaad.r"saa yuuyamapi taad.r"saa.h|


sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|


yato heto duutai.h kathita.m vaakya.m yadyamogham abhavad yadi ca talla"nghanakaari.ne tasyaagraahakaaya ca sarvvasmai samucita.m da.n.dam adiiyata,


ii"svaradaasasya muusaso giita.m me.sa"saavakasya ca giita.m gaayanto vadanti, yathaa, sarvva"saktivi"si.s.tastva.m he prabho parame"svara|tvadiiyasarvvakarmmaa.ni mahaanti caadbhutaani ca| sarvvapu.nyavataa.m raajan maargaa nyaayyaa .rtaa"sca te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्