Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 6:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tena libarttiniiyanaamnaa vikhyaatasa"nghasya katipayajanaa.h kurii.niiyasikandariiya-kilikiiyaa"siiyaade"siiyaa.h kiyanto janaa"scotthaaya stiphaanena saarddha.m vyavadanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तेन लिबर्त्तिनीयनाम्ना विख्यातसङ्घस्य कतिपयजनाः कुरीणीयसिकन्दरीय-किलिकीयाशीयादेशीयाः कियन्तो जनाश्चोत्थाय स्तिफानेन सार्द्धं व्यवदन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তেন লিবৰ্ত্তিনীযনাম্না ৱিখ্যাতসঙ্ঘস্য কতিপযজনাঃ কুৰীণীযসিকন্দৰীয-কিলিকীযাশীযাদেশীযাঃ কিযন্তো জনাশ্চোত্থায স্তিফানেন সাৰ্দ্ধং ৱ্যৱদন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তেন লিবর্ত্তিনীযনাম্না ৱিখ্যাতসঙ্ঘস্য কতিপযজনাঃ কুরীণীযসিকন্দরীয-কিলিকীযাশীযাদেশীযাঃ কিযন্তো জনাশ্চোত্থায স্তিফানেন সার্দ্ধং ৱ্যৱদন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တေန လိဗရ္တ္တိနီယနာမ္နာ ဝိချာတသင်္ဃသျ ကတိပယဇနား ကုရီဏီယသိကန္ဒရီယ-ကိလိကီယာၑီယာဒေၑီယား ကိယန္တော ဇနာၑ္စောတ္ထာယ သ္တိဖာနေန သာရ္ဒ္ဓံ ဝျဝဒန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tEna libarttinIyanAmnA vikhyAtasagghasya katipayajanAH kurINIyasikandarIya-kilikIyAzIyAdEzIyAH kiyantO janAzcOtthAya stiphAnEna sArddhaM vyavadanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:9
27 अन्तरसन्दर्भाः  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


pa"scaatte bahirbhuuya kurii.niiya.m "simonnaamakameka.m vilokya kru"sa.m vo.dhu.m tamaadadire|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


tasmin patre likhitami.mda, aantiyakhiyaa-suriyaa-kilikiyaade"sasthabhinnade"siiyabhraat.rga.naaya preritaga.nasya lokapraaciinaga.nasya bhraat.rga.nasya ca namaskaara.h|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


te.su saptasu dine.su samaaptakalpe.su aa"siyaade"sanivaasino yihuudiiyaasta.m madhyemandira.m vilokya jananivahasya mana.hsu kuprav.rtti.m janayitvaa ta.m dh.rtvaa


tadaa paulo.akathayat aha.m kilikiyaade"sasya taar.sanagariiyo yihuudiiyo, naaha.m saamaanyanagariiyo maanava.h; ataeva vinaye.aha.m laakaanaa.m samak.sa.m kathaa.m kathayitu.m maamanujaanii.sva|


tatoha.m pratyavaadi.sam he prabho pratibhajanabhavana.m tvayi vi"svaasino lokaan baddhvaa prah.rtavaan,


pa"scaat so.akathayad aha.m yihuudiiya iti ni"scaya.h kilikiyaade"sasya taar.sanagara.m mama janmabhuumi.h,etannagariiyasya gamiliiyelanaamno.adhyaapakasya "si.syo bhuutvaa puurvvapuru.saa.naa.m vidhivyavasthaanusaare.na sampuur.naruupe.na "sik.sito.abhavam idaaniintanaa yuuya.m yaad.r"saa bhavatha taad.r"so.ahamapii"svarasevaayaam udyogii jaata.h|


tadaadhipatistatpatra.m pa.thitvaa p.r.s.thavaan e.sa kimprade"siiyo jana.h? sa kilikiyaaprade"siiya eko jana iti j naatvaa kathitavaan,


tatoha.m "suci rbhuutvaa lokaanaa.m samaagama.m kalaha.m vaa na kaaritavaan tathaapyaa"siyaade"siiyaa.h kiyanto yihudiiyalokaa madhyemandira.m maa.m dh.rtavanta.h|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


j naanii kutra? "saastrii vaa kutra? ihalokasya vicaaratatparo vaa kutra? ihalokasya j naana.m kimii"svare.na mohiik.rta.m nahi?


tata.h param aha.m suriyaa.m kilikiyaa nca de"sau gatavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्