प्रेरिता 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 ते लोकानां लोकप्राचीनानाम् अध्यापकानाञ्च प्रवृत्तिं जनयित्वा स्तिफानस्य सन्निधिम् आगत्य तं धृत्वा महासभामध्यम् आनयन्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 তে লোকানাং লোকপ্ৰাচীনানাম্ অধ্যাপকানাঞ্চ প্ৰৱৃত্তিং জনযিৎৱা স্তিফানস্য সন্নিধিম্ আগত্য তং ধৃৎৱা মহাসভামধ্যম্ আনযন্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 তে লোকানাং লোকপ্রাচীনানাম্ অধ্যাপকানাঞ্চ প্রৱৃত্তিং জনযিৎৱা স্তিফানস্য সন্নিধিম্ আগত্য তং ধৃৎৱা মহাসভামধ্যম্ আনযন্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 တေ လောကာနာံ လောကပြာစီနာနာမ် အဓျာပကာနာဉ္စ ပြဝၖတ္တိံ ဇနယိတွာ သ္တိဖာနသျ သန္နိဓိမ် အာဂတျ တံ ဓၖတွာ မဟာသဘာမဓျမ် အာနယန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan| अध्यायं द्रष्टव्यम् |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|