Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 etaa.m kathaa.m "srutvaiva so.anaaniyo bhuumau patan praa.naan atyajat, tadv.rttaanta.m yaavanto lokaa a"s.r.nvan te.saa.m sarvve.saa.m mahaabhayam ajaayat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতাং কথাং শ্ৰুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্ৰাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সৰ্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতাং কথাং শ্রুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্রাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সর্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတာံ ကထာံ ၑြုတွဲဝ သော'နာနိယော ဘူမော် ပတန် ပြာဏာန် အတျဇတ်, တဒွၖတ္တာန္တံ ယာဝန္တော လောကာ အၑၖဏွန် တေၐာံ သရွွေၐာံ မဟာဘယမ် အဇာယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:5
26 अन्तरसन्दर्भाः  

adhunaa parame"svarastava samucita.m kari.syati tena katipayadinaani tvam andha.h san suuryyamapi na drak.syasi| tatk.sa.naad raatrivad andhakaarastasya d.r.s.tim aacchaaditavaan; tasmaat tasya hasta.m dharttu.m sa lokamanvicchan itastato bhrama.na.m k.rtavaan|


preritai rnaanaaprakaaralak.sa.ne.su mahaa"scaryyakarmamasu ca dar"site.su sarvvalokaanaa.m bhayamupasthita.m|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


yu.smaaka.m kaa vaa nchaa? yu.smatsamiipe mayaa ki.m da.n.dapaa.ninaa gantavyamuta premanamrataatmayuktena vaa?


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


puurvva.m ye k.rtapaapaastebhyo.anyebhya"sca sarvvebhyo mayaa puurvva.m kathita.m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami.syaami tadaaha.m na k.sami.sye|


pa"syata tene"svariiye.na "sokena yu.smaaka.m ki.m na saadhita.m? yatno do.saprak.saalanam asantu.s.tatva.m haarddam aasaktatva.m phaladaana ncaitaani sarvvaa.ni| tasmin karmma.ni yuuya.m nirmmalaa iti pramaa.na.m sarvve.na prakaare.na yu.smaabhi rdatta.m|


tadda.n.de mahaabhuumikampe jaate puryyaa da"samaa.m"sa.h patita.h saptasahasraa.ni maanu.saa"sca tena bhuumikampena hataa.h, ava"si.s.taa"sca bhaya.m gatvaa svargiiye"svarasya pra"sa.msaam akiirttayan|


yadi kecit tau hi.msitu.m ce.s.tante tarhi tayo rvadanaabhyaam agni rnirgatya tayo.h "satruun bhasmiikari.syati| ya.h ka"scit tau hi.msitu.m ce.s.tate tenaivameva vina.s.tavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्