Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তদা তস্য মন্ত্ৰণাং স্ৱীকৃত্য তে প্ৰেৰিতান্ আহূয প্ৰহৃত্য যীশো ৰ্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসৰ্জন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তদা তস্য মন্ত্রণাং স্ৱীকৃত্য তে প্রেরিতান্ আহূয প্রহৃত্য যীশো র্নাম্না কামপি কথাং কথযিতুং নিষিধ্য ৱ্যসর্জন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တဒါ တသျ မန္တြဏာံ သွီကၖတျ တေ ပြေရိတာန် အာဟူယ ပြဟၖတျ ယီၑော ရ္နာမ္နာ ကာမပိ ကထာံ ကထယိတုံ နိၐိဓျ ဝျသရ္ဇန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tadA tasya mantraNAM svIkRtya tE prEritAn AhUya prahRtya yIzO rnAmnA kAmapi kathAM kathayituM niSidhya vyasarjan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:40
13 अन्तरसन्दर्भाः  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


atha phalakaale phalaani grahiitu k.r.siivalaanaa.m samiipe daasa.m praahi.not kintu k.r.siivalaasta.m prah.rtya riktahasta.m visasarju.h|


anena naamnaa samupade.s.tu.m vaya.m ki.m d.r.dha.m na nya.sedhaama? tathaapi pa"syata yuuya.m sve.saa.m tenopade"sene yiruu"saalama.m paripuur.na.m k.rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu.m ce.s.tadhve|


yihuudiiyairaha.m pa ncak.rtva uunacatvaari.m"satprahaarairaahatastrirvetraaghaatam ekak.rtva.h prastaraaghaata nca praptavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्