Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 saa bhuumi ryadaa tava hastagataa tadaa ki.m tava sviiyaa naasiit? tarhi svaanta.hkara.ne kuta etaad.r"sii kukalpanaa tvayaa k.rtaa? tva.m kevalamanu.syasya nika.te m.r.saavaakya.m naavaadii.h kintvii"svarasya nika.te.api|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সা ভূমি ৰ্যদা তৱ হস্তগতা তদা কিং তৱ স্ৱীযা নাসীৎ? তৰ্হি স্ৱান্তঃকৰণে কুত এতাদৃশী কুকল্পনা ৎৱযা কৃতা? ৎৱং কেৱলমনুষ্যস্য নিকটে মৃষাৱাক্যং নাৱাদীঃ কিন্ত্ৱীশ্ৱৰস্য নিকটেঽপি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সা ভূমি র্যদা তৱ হস্তগতা তদা কিং তৱ স্ৱীযা নাসীৎ? তর্হি স্ৱান্তঃকরণে কুত এতাদৃশী কুকল্পনা ৎৱযা কৃতা? ৎৱং কেৱলমনুষ্যস্য নিকটে মৃষাৱাক্যং নাৱাদীঃ কিন্ত্ৱীশ্ৱরস্য নিকটেঽপি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သာ ဘူမိ ရျဒါ တဝ ဟသ္တဂတာ တဒါ ကိံ တဝ သွီယာ နာသီတ်? တရှိ သွာန္တးကရဏေ ကုတ ဧတာဒၖၑီ ကုကလ္ပနာ တွယာ ကၖတာ? တွံ ကေဝလမနုၐျသျ နိကဋေ မၖၐာဝါကျံ နာဝါဒီး ကိန္တွီၑွရသျ နိကဋေ'ပိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sA bhUmi ryadA tava hastagatA tadA kiM tava svIyA nAsIt? tarhi svAntaHkaraNE kuta EtAdRzI kukalpanA tvayA kRtA? tvaM kEvalamanuSyasya nikaTE mRSAvAkyaM nAvAdIH kintvIzvarasya nikaTE'pi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:4
26 अन्तरसन्दर्भाः  

yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


tasmaat pitarokathayat he anaaniya bhuume rmuulya.m ki ncit sa"ngopya sthaapayitu.m pavitrasyaatmana.h sannidhau m.r.saavaakya.m kathayitu nca "saitaan kutastavaanta.hkara.ne prav.rttimajanayat?


tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti|


kintu bhak.syadravyaad vayam ii"svare.na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk.r.s.taa na bhavaamastadvadabhu"nktvaapyapak.r.s.taa na bhavaama.h|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|


tasmaat saa manovaa nchaa sagarbhaa bhuutvaa du.sk.rti.m prasuute du.sk.rti"sca pari.naama.m gatvaa m.rtyu.m janayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्