Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 anena naamnaa samupade.s.tu.m vaya.m ki.m d.r.dha.m na nya.sedhaama? tathaapi pa"syata yuuya.m sve.saa.m tenopade"sene yiruu"saalama.m paripuur.na.m k.rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu.m ce.s.tadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অনেন নাম্না সমুপদেষ্টুং ৱযং কিং দৃঢং ন ন্যষেধাম? তথাপি পশ্যত যূযং স্ৱেষাং তেনোপদেশেনে যিৰূশালমং পৰিপূৰ্ণং কৃৎৱা তস্য জনস্য ৰক্তপাতজনিতাপৰাধম্ অস্মান্ প্ৰত্যানেতুং চেষ্টধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অনেন নাম্না সমুপদেষ্টুং ৱযং কিং দৃঢং ন ন্যষেধাম? তথাপি পশ্যত যূযং স্ৱেষাং তেনোপদেশেনে যিরূশালমং পরিপূর্ণং কৃৎৱা তস্য জনস্য রক্তপাতজনিতাপরাধম্ অস্মান্ প্রত্যানেতুং চেষ্টধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အနေန နာမ္နာ သမုပဒေၐ္ဋုံ ဝယံ ကိံ ဒၖဎံ န နျၐေဓာမ? တထာပိ ပၑျတ ယူယံ သွေၐာံ တေနောပဒေၑေနေ ယိရူၑာလမံ ပရိပူရ္ဏံ ကၖတွာ တသျ ဇနသျ ရက္တပါတဇနိတာပရာဓမ် အသ္မာန် ပြတျာနေတုံ စေၐ္ဋဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 anEna nAmnA samupadESTuM vayaM kiM dRPhaM na nyaSEdhAma? tathApi pazyata yUyaM svESAM tEnOpadEzEnE yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnEtuM cESTadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:28
16 अन्तरसन्दर्भाः  

yo jana etatpaa.saa.nopari pati.syati, ta.m sa bha.mk.syate, kintvaya.m paa.saa.no yasyopari pati.syati, ta.m sa dhuulivat cuur.niikari.syati|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


yu.smaaka.m puurvvapuru.saa.h ka.m bhavi.syadvaadina.m naataa.dayan? ye tasya dhaarmmikasya janasyaagamanakathaa.m kathitavantastaan aghnan yuuyam adhuunaa vi"svaasaghaatino bhuutvaa ta.m dhaarmmika.m janam ahata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्