प्रेरिता 5:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari19 किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 কিন্তু ৰাত্ৰৌ পৰমেশ্ৱৰস্য দূতঃ কাৰাযা দ্ৱাৰং মোচযিৎৱা তান্ বহিৰানীযাকথযৎ, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 কিন্তু রাত্রৌ পরমেশ্ৱরস্য দূতঃ কারাযা দ্ৱারং মোচযিৎৱা তান্ বহিরানীযাকথযৎ, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 ကိန္တု ရာတြော် ပရမေၑွရသျ ဒူတး ကာရာယာ ဒွါရံ မောစယိတွာ တာန် ဗဟိရာနီယာကထယတ်, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script19 kintu rAtrau paramEzvarasya dUtaH kArAyA dvAraM mOcayitvA tAn bahirAnIyAkathayat, अध्यायं द्रष्टव्यम् |
anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|