Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 পিতৰস্য গমনাগমনাভ্যাং কেনাপি প্ৰকাৰেণ তস্য ছাযা কস্মিংশ্চিজ্জনে লগিষ্যতীত্যাশযা লোকা ৰোগিণঃ শিৱিকযা খট্ৱযা চানীয পথি পথি স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 পিতরস্য গমনাগমনাভ্যাং কেনাপি প্রকারেণ তস্য ছাযা কস্মিংশ্চিজ্জনে লগিষ্যতীত্যাশযা লোকা রোগিণঃ শিৱিকযা খট্ৱযা চানীয পথি পথি স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ပိတရသျ ဂမနာဂမနာဘျာံ ကေနာပိ ပြကာရေဏ တသျ ဆာယာ ကသ္မိံၑ္စိဇ္ဇနေ လဂိၐျတီတျာၑယာ လောကာ ရောဂိဏး ၑိဝိကယာ ခဋွယာ စာနီယ ပထိ ပထိ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:15
8 अन्तरसन्दर्भाः  

apara.m tadiiyavasanasya granthimaatra.m spra.s.tu.m viniiya yaavanto janaastat spar"sa.m cakrire, te sarvvaeva niraamayaa babhuuvu.h|


yasmaat mayaa kevala.m tasya vasana.m sp.r.s.tvaa svaasthya.m praapsyate, saa naariiti manasi ni"scitavatii|


caturdik.su dhaavanto yatra yatra rogi.no naraa aasan taan sarvvaana kha.tvopari nidhaaya yatra kutracit tadvaarttaa.m praapu.h tat sthaanam aanetum aarebhire|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


ittha.m bhuute tadviipanivaasina itarepi rogilokaa aagatya niraamayaa abhavan|


caturdiksthanagarebhyo bahavo lokaa.h sambhuuya rogi.no.apavitrabhutagrastaa.m"sca yiruu"saalamam aanayan tata.h sarvve svasthaa akriyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्