Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 etasya durbbalamaanu.sasya hita.m yat karmmaakriyata, arthaat, sa yena prakaare.na svasthobhavat tacced adyaavaa.m p.rcchatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 এতস্য দুৰ্ব্বলমানুষস্য হিতং যৎ কৰ্ম্মাক্ৰিযত, অৰ্থাৎ, স যেন প্ৰকাৰেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 এতস্য দুর্ব্বলমানুষস্য হিতং যৎ কর্ম্মাক্রিযত, অর্থাৎ, স যেন প্রকারেণ স্ৱস্থোভৱৎ তচ্চেদ্ অদ্যাৱাং পৃচ্ছথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဧတသျ ဒုရ္ဗ္ဗလမာနုၐသျ ဟိတံ ယတ် ကရ္မ္မာကြိယတ, အရ္ထာတ်, သ ယေန ပြကာရေဏ သွသ္ထောဘဝတ် တစ္စေဒ် အဒျာဝါံ ပၖစ္ဆထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:9
6 अन्तरसन्दर्भाः  

yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


ataeva vi"sraamavaare manu.syaa.naa.m tvakchede k.rte yadi muusaavyavasthaama"ngana.m na bhavati tarhi mayaa vi"sraamavaare maanu.sa.h sampuur.naruupe.na svastho.akaari tatkaara.naad yuuya.m ki.m mahya.m kupyatha?


kintu "sriiyuktasya samiipam etasmin ki.m lekhaniiyam ityasya kasyacin nir.nayasya na jaatatvaad etasya vicaare sati yathaaha.m lekhitu.m ki ncana ni"scita.m praapnomi tadartha.m yu.smaaka.m samak.sa.m vi"se.sato he aagripparaaja bhavata.h samak.sam etam aanaye|


tata.h para.m sa tasya dak.si.nakara.m dh.rtvaa tam udatolayat; tena tatk.sa.naat tasya janasya paadagulphayo.h sabalatvaat sa ullamphya protthaaya gamanaagamane .akarot|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्