Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 pare.ahani adhipataya.h praaciinaa adhyaapakaa"sca haanananaamaa mahaayaajaka.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পৰেঽহনি অধিপতযঃ প্ৰাচীনা অধ্যাপকাশ্চ হানননামা মহাযাজকঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পরেঽহনি অধিপতযঃ প্রাচীনা অধ্যাপকাশ্চ হানননামা মহাযাজকঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပရေ'ဟနိ အဓိပတယး ပြာစီနာ အဓျာပကာၑ္စ ဟာနနနာမာ မဟာယာဇကး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:5
12 अन्तरसन्दर्भाः  

atha prabhaate sati pradhaanayaajakaa.h praa nca upaadhyaayaa.h sarvve mantri.na"sca sabhaa.m k.rtvaa yii"suृ.m bandhayitva piilaataakhyasya de"saadhipate.h savidha.m niitvaa samarpayaamaasu.h|


athaikadaa yii"su rmanidare susa.mvaada.m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa.h praa nca"sca tannika.tamaagatya papracchu.h


atha prabhaate sati lokapraa nca.h pradhaanayaajakaa adhyaapakaa"sca sabhaa.m k.rtvaa madhyesabha.m yii"sumaaniiya papracchu.h, tvam abhi.sikatosi na vaasmaan vada|


pa"scaat piilaata.h pradhaanayaajakaan "saasakaan lokaa.m"sca yugapadaahuuya babhaa.se,


tam asmaaka.m pradhaanayaajakaa vicaarakaa"sca kenaapi prakaare.na kru"se viddhvaa tasya praa.naananaa"sayan tadiiyaa gha.tanaa.h;


tadaa pitara.h pavitre.naatmanaa paripuur.na.h san pratyavaadiit, he lokaanaam adhipatiga.na he israayeliiyapraaciinaa.h,


etasminneva samaye tatsabhaasthaanaa.m sarvvalokaanaa.m madhye sukhyaato gamiliiyelnaamaka eko jano vyavasthaapaka.h phiruu"siloka utthaaya preritaan k.sa.naartha.m sthaanaantara.m gantum aadi"sya kathitavaan,


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्