प्रेरिता 4:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script32 apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari32 अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script32 অপৰঞ্চ প্ৰত্যযকাৰিলোকসমূহা একমনস একচিত্তীভূয স্থিতাঃ| তেষাং কেপি নিজসম্পত্তিং স্ৱীযাং নাজানন্ কিন্তু তেষাং সৰ্ৱ্ৱাঃ সম্পত্ত্যঃ সাধাৰণ্যেন স্থিতাঃ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script32 অপরঞ্চ প্রত্যযকারিলোকসমূহা একমনস একচিত্তীভূয স্থিতাঃ| তেষাং কেপি নিজসম্পত্তিং স্ৱীযাং নাজানন্ কিন্তু তেষাং সর্ৱ্ৱাঃ সম্পত্ত্যঃ সাধারণ্যেন স্থিতাঃ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script32 အပရဉ္စ ပြတျယကာရိလောကသမူဟာ ဧကမနသ ဧကစိတ္တီဘူယ သ္ထိတား၊ တေၐာံ ကေပိ နိဇသမ္ပတ္တိံ သွီယာံ နာဇာနန် ကိန္တု တေၐာံ သရွွား သမ္ပတ္တျး သာဓာရဏျေန သ္ထိတား၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script32 aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|