Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tau dh.rtvaa dinaavasaanakaara.naat paradinaparyyananta.m ruddhvaa sthaapitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তৌ ধৃৎৱা দিনাৱসানকাৰণাৎ পৰদিনপৰ্য্যনন্তং ৰুদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তৌ ধৃৎৱা দিনাৱসানকারণাৎ পরদিনপর্য্যনন্তং রুদ্ধ্ৱা স্থাপিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တော် ဓၖတွာ ဒိနာဝသာနကာရဏာတ် ပရဒိနပရျျနန္တံ ရုဒ္ဓွာ သ္ထာပိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:3
11 अन्तरसन्दर्भाः  

tadanantara.m yohan kaaraayaa.m babandhe, tadvaarttaa.m ni"samya yii"sunaa gaaliil praasthiiyata|


pa"scaad yii"su.h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa.m"sca jagaada, yuuya.m k.rpaa.naan ya.s.tii.m"sca g.rhiitvaa maa.m ki.m cora.m dharttumaayaataa.h?


atha te ta.m dh.rtvaa mahaayaajakasya nive"sana.m ninyu.h| tata.h pitaro duure duure pa"scaaditvaa


tadaa sainyaga.na.h senaapati ryihuudiiyaanaa.m padaataya"sca yii"su.m gh.rtvaa baddhvaa haanannaamna.h kiyaphaa.h "sva"surasya samiipa.m prathamam anayan|


mahaakrodhaantvitaa.h santa.h preritaan dh.rtvaa niicalokaanaa.m kaaraayaa.m baddhvaa sthaapitavanta.h|


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


striya.m puru.sa nca tanmatagraahi.na.m ya.m ka ncit pa"syati taan dh.rtvaa baddhvaa yiruu"saalamam aanayatiityaa"sayena damme.saknagariiya.m dharmmasamaajaan prati patra.m yaacitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्