Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 phalatastava hastena mantra.nayaa ca puurvva yadyat sthiriik.rta.m tad yathaa siddha.m bhavati tadartha.m tva.m yam athi.siktavaan sa eva pavitro yii"sustasya praatikuulyena herod pantiiyapiilaato

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ফলতস্তৱ হস্তেন মন্ত্ৰণযা চ পূৰ্ৱ্ৱ যদ্যৎ স্থিৰীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদৰ্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্ৰো যীশুস্তস্য প্ৰাতিকূল্যেন হেৰোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ফলতস্তৱ হস্তেন মন্ত্রণযা চ পূর্ৱ্ৱ যদ্যৎ স্থিরীকৃতং তদ্ যথা সিদ্ধং ভৱতি তদর্থং ৎৱং যম্ অথিষিক্তৱান্ স এৱ পৱিত্রো যীশুস্তস্য প্রাতিকূল্যেন হেরোদ্ পন্তীযপীলাতো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဖလတသ္တဝ ဟသ္တေန မန္တြဏယာ စ ပူရွွ ယဒျတ် သ္ထိရီကၖတံ တဒ် ယထာ သိဒ္ဓံ ဘဝတိ တဒရ္ထံ တွံ ယမ် အထိၐိက္တဝါန် သ ဧဝ ပဝိတြော ယီၑုသ္တသျ ပြာတိကူလျေန ဟေရောဒ် ပန္တီယပီလာတော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:27
53 अन्तरसन्दर्भाः  

tadaanii.m raajaa herod yii"so rya"sa.h "srutvaa nijadaaseyaan jagaad,


puraa herod nijabhraatu: philipo jaayaayaa herodiiyaayaa anurodhaad yohana.m dhaarayitvaa baddhaa kaaraayaa.m sthaapitavaan|


kintu herodo janmaahiiyamaha upasthite herodiiyaayaa duhitaa te.saa.m samak.sa.m n.rtitvaa herodamaprii.nyat|


kasyacijjanasya dvau sutaavaastaa.m sa ekasya sutasya samiipa.m gatvaa jagaada, he suta, tvamadya mama draak.saak.setre karmma kartu.m vraja|


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


pa"syata vaya.m yiruu"saalampura.m yaama.h, tatra manu.syaputra.h pradhaanayaajakaanaam upaadhyaayaanaa nca kare.su samarpayi.syate; te ca vadhada.n.daaj naa.m daapayitvaa parade"siiyaanaa.m kare.su ta.m samarpayi.syanti|


ki nca pradhaanayaajakaa adhyaapakaa"sca tadvat tirask.rtya paraspara.m cacak.sire e.sa paraanaavat kintu svamavitu.m na "saknoti|


tato duuto.akathayat pavitra aatmaa tvaamaa"sraayi.syati tathaa sarvva"sre.s.thasya "saktistavopari chaayaa.m kari.syati tato hetostava garbbhaad ya.h pavitrabaalako jani.syate sa ii"svaraputra iti khyaati.m praapsyati|


tadaa yai ryii"surdh.rtaste tamupahasya praharttumaarebhire|


tata.h sabhaasthaa.h sarvvalokaa utthaaya ta.m piilaatasammukha.m niitvaaprodya vaktumaarebhire,


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


nijaadhikaara.m sa aagacchat kintu prajaasta.m naag.rhlan|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


apara.m piilaato bahiraagatya taan p.r.s.thavaan etasya manu.syasya ka.m do.sa.m vadatha?


pa"scaad eko yoddhaa "suulaaghaatena tasya kuk.sim avidhat tatk.sa.naat tasmaad rakta.m jala nca niragacchat|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


paraloke yato hetostva.m maa.m naiva hi tyak.syasi| svakiiya.m pu.nyavanta.m tva.m k.sayitu.m naiva daasyasi| eva.m jiivanamaarga.m tva.m maameva dar"sayi.syasi|


tathaa svaasthyakara.nakarmma.naa tava baahubalaprakaa"sapuurvvaka.m tava sevakaan nirbhayena tava vaakya.m pracaarayitu.m tava pavitraputrasya yii"so rnaamnaa aa"scaryyaa.nyasambhavaani ca karmmaa.ni karttu ncaaj naapaya|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्