Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yasya maanu.sasyaitat svaasthyakara.nam aa"scaryya.m karmmaakriyata tasya vaya"scatvaari.m"sadvatsaraa vyatiitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যস্য মানুষস্যৈতৎ স্ৱাস্থ্যকৰণম্ আশ্চৰ্য্যং কৰ্ম্মাক্ৰিযত তস্য ৱযশ্চৎৱাৰিংশদ্ৱৎসৰা ৱ্যতীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যস্য মানুষস্যৈতৎ স্ৱাস্থ্যকরণম্ আশ্চর্য্যং কর্ম্মাক্রিযত তস্য ৱযশ্চৎৱারিংশদ্ৱৎসরা ৱ্যতীতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယသျ မာနုၐသျဲတတ် သွာသ္ထျကရဏမ် အာၑ္စရျျံ ကရ္မ္မာကြိယတ တသျ ဝယၑ္စတွာရိံၑဒွတ္သရာ ဝျတီတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:22
8 अन्तरसन्दर्भाः  

ityanantare dvaada"savatsaraan yaavat pradaraamayena "siir.naikaa naarii tasya pa"scaad aagatya tasya vasanasya granthi.m paspar"sa;


tasmit samaye bhuutagrastatvaat kubjiibhuuyaa.s.taada"savar.saa.ni yaavat kenaapyupaayena .rju rbhavitu.m na "saknoti yaa durbbalaa strii,


tadaa.s.taatri.m"sadvar.saa.ni yaavad rogagrasta ekajanastasmin sthaane sthitavaan|


tata.h para.m yii"surgacchan maargamadhye janmaandha.m naram apa"syat|


tasminneva samaye mandiraprave"sakaanaa.m samiipe bhik.saara.naartha.m ya.m janmakha njamaanu.sa.m lokaa mandirasya sundaranaamni dvaare pratidinam asthaapayan ta.m vahantastadvaara.m aanayan|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


tata.h para.m tau vis.r.s.tau santau svasa"nginaa.m sannidhi.m gatvaa pradhaanayaajakai.h praaciinalokai"sca proktaa.h sarvvaa.h kathaa j naapitavantau|


tadaa tatra pak.saaghaatavyaadhinaa.s.tau vatsaraan "sayyaagatam aineyanaamaana.m manu.sya.m saak.sat praapya tamavadat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्