Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya.h siduukiiga.na"sca

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যস্মিন্ সমযে পিতৰযোহনৌ লোকান্ উপদিশতস্তস্মিন্ সমযে যাজকা মন্দিৰস্য সেনাপতযঃ সিদূকীগণশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যস্মিন্ সমযে পিতরযোহনৌ লোকান্ উপদিশতস্তস্মিন্ সমযে যাজকা মন্দিরস্য সেনাপতযঃ সিদূকীগণশ্চ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယသ္မိန် သမယေ ပိတရယောဟနော် လောကာန် ဥပဒိၑတသ္တသ္မိန် သမယေ ယာဇကာ မန္ဒိရသျ သေနာပတယး သိဒူကီဂဏၑ္စ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:1
20 अन्तरसन्दर्भाः  

tadaanii.m puupaki.nva.m prati saavadhaanaasti.s.thateti noktvaa phiruu"sinaa.m siduukinaa nca upade"sa.m prati saavadhaanaasti.s.thateti kathitavaan, iti tairabodhi|


herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|


pradhaanayaajakaadhyaapakapraaciinaa"sca tathaa tirask.rtya jagadu.h,


apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


athaikadaa yii"su rmanidare susa.mvaada.m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa.h praa nca"sca tannika.tamaagatya papracchu.h


sa gatvaa yathaa yii"su.m te.saa.m kare.su samarpayitu.m "saknoti tathaa mantra.naa.m pradhaanayaajakai.h senaapatibhi"sca saha cakaara|


daasa.h prabho rmahaan na bhavati mamaitat puurvviiya.m vaakya.m smarata; te yadi maamevaataa.dayan tarhi yu.smaanapi taa.dayi.syanti, yadi mama vaakya.m g.rhlanti tarhi yu.smaakamapi vaakya.m grahii.syanti|


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


kiyaphaa yohan sikandara ityaadayo mahaayaajakasya j naataya.h sarvve yiruu"saalamnagare militaa.h|


anantara.m mahaayaajaka.h siduukinaa.m matagraahi.naste.saa.m sahacaraa"sca


etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


apara nca ii"svarasya kathaa de"sa.m vyaapnot vi"se.sato yiruu"saalami nagare "si.syaa.naa.m sa.mkhyaa prabhuutaruupe.naavarddhata yaajakaanaa.m madhyepi bahava.h khrii.s.tamatagraahi.no.abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्