Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 yuuyamapi te.saa.m bhavi.syadvaadinaa.m santaanaa.h, "tava va.m"sodbhavapu.msaa sarvvade"siiyaa lokaa aa"si.sa.m praaptaa bhavi.syanti", ibraahiime kathaametaa.m kathayitvaa ii"svarosmaaka.m puurvvapuru.sai.h saarddha.m ya.m niyama.m sthiriik.rtavaan tasya niyamasyaadhikaari.nopi yuuya.m bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যূযমপি তেষাং ভৱিষ্যদ্ৱাদিনাং সন্তানাঃ, "তৱ ৱংশোদ্ভৱপুংসা সৰ্ৱ্ৱদেশীযা লোকা আশিষং প্ৰাপ্তা ভৱিষ্যন্তি", ইব্ৰাহীমে কথামেতাং কথযিৎৱা ঈশ্ৱৰোস্মাকং পূৰ্ৱ্ৱপুৰুষৈঃ সাৰ্দ্ধং যং নিযমং স্থিৰীকৃতৱান্ তস্য নিযমস্যাধিকাৰিণোপি যূযং ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যূযমপি তেষাং ভৱিষ্যদ্ৱাদিনাং সন্তানাঃ, "তৱ ৱংশোদ্ভৱপুংসা সর্ৱ্ৱদেশীযা লোকা আশিষং প্রাপ্তা ভৱিষ্যন্তি", ইব্রাহীমে কথামেতাং কথযিৎৱা ঈশ্ৱরোস্মাকং পূর্ৱ্ৱপুরুষৈঃ সার্দ্ধং যং নিযমং স্থিরীকৃতৱান্ তস্য নিযমস্যাধিকারিণোপি যূযং ভৱথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယူယမပိ တေၐာံ ဘဝိၐျဒွါဒိနာံ သန္တာနား, "တဝ ဝံၑောဒ္ဘဝပုံသာ သရွွဒေၑီယာ လောကာ အာၑိၐံ ပြာပ္တာ ဘဝိၐျန္တိ", ဣဗြာဟီမေ ကထာမေတာံ ကထယိတွာ ဤၑွရောသ္မာကံ ပူရွွပုရုၐဲး သာရ္ဒ္ဓံ ယံ နိယမံ သ္ထိရီကၖတဝါန် တသျ နိယမသျာဓိကာရိဏောပိ ယူယံ ဘဝထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptA bhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNOpi yUyaM bhavatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:25
30 अन्तरसन्दर्भाः  

tameva saphala.m kartta.m tathaa "satruga.nasya ca| .rृtiiyaakaari.na"scaiva karebhyo rak.sa.naaya na.h|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


yato yu.smaaka.m yu.smatsantaanaanaa nca duurasthasarvvalokaanaa nca nimittam arthaad asmaaka.m prabhu.h parame"svaro yaavato laakaan aahvaasyati te.saa.m sarvve.saa.m nimittam ayama"ngiikaara aaste|


yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


ibraahiim jagato.adhikaarii bhavi.syati yai.saa pratij naa ta.m tasya va.m"sa nca prati puurvvam akriyata saa vyavasthaamuulikaa nahi kintu vi"svaasajanyapu.nyamuulikaa|


parantvibraahiime tasya santaanaaya ca pratij naa.h prati "su"sruvire tatra santaana"sabda.m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta.m babhuuva sa ca santaana.h khrii.s.ta eva|


ki nca yuuya.m yadi khrii.s.tasya bhavatha tarhi sutaraam ibraahiima.h santaanaa.h pratij nayaa sampadadhikaari.na"scaadhve|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


anantaram aakaa"samadhyeno.d.diiyamaano .apara eko duuto mayaa d.r.s.ta.h so .anantakaaliiya.m susa.mvaada.m dhaarayati sa ca susa.mvaada.h sarvvajaatiiyaan sarvvava.m"siiyaan sarvvabhaa.saavaadina.h sarvvade"siiyaa.m"sca p.rthiviinivaasina.h prati tena gho.sitavya.h|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्