Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yu.smaaka.m prabhu.h parame"svaro yu.smaaka.m bhraat.rga.namadhyaat matsad.r"sa.m bhavi.syadvaktaaram utpaadayi.syati, tata.h sa yat ki ncit kathayi.syati tatra yuuya.m manaa.msi nidhaddhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 युष्माकं प्रभुः परमेश्वरो युष्माकं भ्रातृगणमध्यात् मत्सदृशं भविष्यद्वक्तारम् उत्पादयिष्यति, ततः स यत् किञ्चित् कथयिष्यति तत्र यूयं मनांसि निधद्ध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যুষ্মাকং প্ৰভুঃ পৰমেশ্ৱৰো যুষ্মাকং ভ্ৰাতৃগণমধ্যাৎ মৎসদৃশং ভৱিষ্যদ্ৱক্তাৰম্ উৎপাদযিষ্যতি, ততঃ স যৎ কিঞ্চিৎ কথযিষ্যতি তত্ৰ যূযং মনাংসি নিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যুষ্মাকং প্রভুঃ পরমেশ্ৱরো যুষ্মাকং ভ্রাতৃগণমধ্যাৎ মৎসদৃশং ভৱিষ্যদ্ৱক্তারম্ উৎপাদযিষ্যতি, ততঃ স যৎ কিঞ্চিৎ কথযিষ্যতি তত্র যূযং মনাংসি নিধদ্ধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယုၐ္မာကံ ပြဘုး ပရမေၑွရော ယုၐ္မာကံ ဘြာတၖဂဏမဓျာတ် မတ္သဒၖၑံ ဘဝိၐျဒွက္တာရမ် ဥတ္ပာဒယိၐျတိ, တတး သ ယတ် ကိဉ္စိတ် ကထယိၐျတိ တတြ ယူယံ မနာံသိ နိဓဒ္ဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yuSmAkaM prabhuH paramEzvarO yuSmAkaM bhrAtRgaNamadhyAt matsadRzaM bhaviSyadvaktAram utpAdayiSyati, tataH sa yat kinjcit kathayiSyati tatra yUyaM manAMsi nidhaddhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:22
22 अन्तरसन्दर्भाः  

tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


tatraapyadya "sva.h para"sva"sca mayaa gamanaagamane karttavye, yato heto ryiruu"saalamo bahi.h kutraapi kopi bhavi.syadvaadii na ghaani.syate|


sa papraccha kaa gha.tanaa.h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi.syadvaadii ii"svarasya maanu.saa.naa nca saak.saat vaakye karmma.ni ca "saktimaanaasiit


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


yo jano maa.m pratyeti sa yathaandhakaare na ti.s.thati tadartham aha.m jyoti.hsvaruupo bhuutvaa jagatyasmin avatiir.navaan|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


tato yii"su.h punarapi lokebhya ittha.m kathayitum aarabhata jagatoha.m jyoti.hsvaruupo ya.h ka"scin matpa"scaada gacchati sa timire na bhramitvaa jiivanaruupaa.m diipti.m praapsyati|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


yat prakaa"sita.m vaakyam ii"svara.h svadaasaanaa.m nika.ta.m "siighramupasthaasyantiinaa.m gha.tanaanaa.m dar"sanaartha.m yii"sukhrii.s.te samarpitavaan tat sa sviiyaduuta.m pre.sya nijasevaka.m yohana.m j naapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्